Sri Hanumat Pancharatnam 2 – śrī hanumat pañcaratna stōtram – 2


śaṁ śaṁ śaṁ siddhināthaṁ praṇamati caraṇaṁ vāyuputraṁ ca raudraṁ
vaṁ vaṁ vaṁ viśvarupaṁ ha ha ha ha hasitaṁ garjitaṁ mēghakṣatram |
taṁ taṁ trailōkyanāthaṁ tapati dinakaraṁ taṁ trinētrasvarūpaṁ
kaṁ kaṁ kandarpavaśyaṁ kamalamanaharaṁ śākinīkālarūm || 1 ||

raṁ raṁ raṁ rāmadūtaṁ raṇagajadamitaṁ rāvaṇacchēdadakṣaṁ
baṁ baṁ baṁ bālarūpaṁ natagiricaraṇaṁ kampitaṁ sūryabimbam |
maṁ maṁ maṁ mantrasiddhiṁ kapikulatilakaṁ mardanaṁ śākinīnāṁ
huṁ huṁ huṅkārabījaṁ hanati hanumataṁ hanyatē śatrusainyam || 2 ||

daṁ daṁ daṁ dīrgharūpaṁ dharakaraśikharaṁ pātitaṁ mēghanādaṁ
ūṁ ūṁ uccāṭitaṁ vai sakalabhuvanatalaṁ yōginīvr̥ndarūpam |
kṣaṁ kṣaṁ kṣaṁ kṣipravēgaṁ kramati ca jaladhiṁ jvālitaṁ rakṣadurgaṁ
kṣēṁ kṣēṁ kṣēṁ kṣēmatattvaṁ danuruhakulaṁ mucyatē bimbakāram || 3 ||

kaṁ kaṁ kaṁ kāladuṣṭaṁ jalanidhitaraṇaṁ rākṣasānāṁ vināśē
dakṣaṁ śrēṣṭhaṁ kavīnāṁ tribhuvanacaratāṁ prāṇināṁ prāṇarūpam |
hvāṁ hvāṁ hvāṁ hvāṁsatatvaṁ tribhuvanaracitaṁ daivataṁ sarvabhūtē
dēvānāṁ ca trayāṇāṁ phaṇibhuvanadharaṁ vyāpakaṁ vāyurūpam || 4 ||

tvaṁ tvaṁ tvaṁ vēdatattvaṁ bahurucayajuṣaṁ sāmacātharvarūpaṁ
kaṁ kaṁ kaṁ kandanē tvaṁ nanu kamalatalē rākṣasān raudrarūpān |
khaṁ khaṁ khaṁ khaḍgahastaṁ jhaṭiti bhuvitalē trōṭitaṁ nāgapāśaṁ
ōṁ ōṁ ōṅkārarūpaṁ tribhuvanapaṭhitaṁ vēdamantrādhimantram || 5 ||

saṅgrāmē śatrumadhyē jalanidhitaraṇē vyāghrasiṁhē ca sarpē
rājadvārē ca mārgē giriguhavivarē cōṣarē kandarē vā |
bhūtaprētādiyuktē grahagaṇaviṣayē śākinīḍākinīnāṁ
dēśē visphōṭakānāṁ jvaravamana śiraḥ pīḍanē nāśakastvam || 6 ||

iti śrī hanumat pañcaratna stōtram ||


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed