Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīgāyatrī jaganmātā parabrahmasvarūpiṇī |
paramārthapradā japyā brahmatējōvivardhinī || 1 ||
brahmāstrarūpiṇī bhavyā trikāladhyēyarūpiṇī |
trimūrtirūpā sarvajñā vēdamātā manōnmanī || 2 ||
bālikā taruṇī vr̥ddhā sūryamaṇḍalavāsinī |
mandēhadānavadhvaṁsakāriṇī sarvakāraṇā || 3 ||
haṁsārūḍhā vr̥ṣārūḍhā garuḍārōhiṇī śubhā |
ṣaṭkukṣistripadā śuddhā pañcaśīrṣā trilōcanā || 4 ||
trivēdarūpā trividhā trivargaphaladāyinī |
daśahastā candravarṇā viśvāmitravarapradā || 5 ||
daśāyudhadharā nityā santuṣṭā brahmapūjitā |
ādiśaktirmahāvidyā suṣumnākhyā sarasvatī || 6 ||
caturviṁśatyakṣarāḍhyā sāvitrī satyavatsalā |
sandhyā rātriḥ prabhātākhyā sāṅkhyāyanakulōdbhavā || 7 ||
sarvēśvarī sarvavidyā sarvamantrādiravyayā |
śuddhavastrā śuddhavidyā śuklamālyānulēpanā || 8 ||
surasindhusamā saumyā brahmalōkanivāsinī |
praṇavapratipādyārthā praṇatōddharaṇakṣamā || 9 ||
jalāñjalisusantuṣṭā jalagarbhā jalapriyā |
svāhā svadhā sudhāsaṁsthā śrauṣaḍvauṣaḍvaṣaṭkriyā || 10 ||
surabhiḥ ṣōḍaśakalā munibr̥ndaniṣēvitā |
yajñapriyā yajñamūrtiḥ sruksruvājyasvarūpiṇī || 11 ||
akṣamālādharā cā:’kṣamālāsaṁsthā:’kṣarākr̥tiḥ |
madhucchandar̥ṣiprītā svacchandā chandasāṁ nidhiḥ || 12 ||
aṅgulīparvasaṁsthānā caturviṁśatimudrikā |
brahmamūrtī rudraśikhā sahasraparamā:’mbikā || 13 ||
viṣṇuhr̥dgā cāgnimukhī śatamadhyā daśāvarā |
sahasradalapadmasthā haṁsarūpā nirañjanā || 14 ||
carācarasthā caturā sūryakōṭisamaprabhā |
pañcavarṇamukhī dhātrī candrakōṭiśucismitā || 15 ||
mahāmāyā vicitrāṅgī māyābījanivāsinī |
sarvayantrātmikā sarvatantrarūpā jagaddhitā || 16 ||
maryādāpālikā mānyā mahāmantraphalapradā |
ityaṣṭōttaranāmāni gāyatryāḥ prōktavānmuniḥ || 17 ||
ētadaṣṭōttaraśataṁ nityaṁ bhaktiyutaḥ śuciḥ |
trisandhyaṁ yaḥ paṭhētsarvamantrasiddhimavāpnuyāt || 18 ||
iti śrīvasiṣṭha prōkta śrī gāyatryaṣṭōttaraśatanāma stōtram |
See more śrī gāyatrī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.