Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sukalyāṇīṁ vāṇīṁ suramunivaraiḥ pūjitapadāṁ
śivāmādyāṁ vandyāṁ tribhuvanamayīṁ vēdajananīm |
parāṁ śaktiṁ sraṣṭuṁ vividhavidharūpāṁ guṇamayīṁ
bhajē:’mbāṁ gāyatrīṁ paramasubhagānandajananīm || 1 ||
viśuddhāṁ sattvasthāmakhiladuravasthādiharaṇīṁ
nirākārāṁ sārāṁ suvimala tapōmūrtimatulām |
jagajjyēṣṭhāṁ śrēṣṭhāmasurasurapūjyāṁ śrutinutāṁ
bhajē:’mbāṁ gāyatrīṁ paramasubhagānandajananīm || 2 ||
tapōniṣṭhābhīṣṭāṁ svajanamanasantāpaśamanīṁ
dayāmūrtiṁ sphūrtiṁ yatitati prasādaikasulabhām |
varēṇyāṁ puṇyāṁ tāṁ nikhilabhavabandhāpaharaṇīṁ
bhajē:’mbāṁ gāyatrīṁ paramasubhagānandajananīm || 3 ||
sadārādhyāṁ sādhyāṁ sumatimativistārakaraṇīṁ
viśōkāmālōkāṁ hr̥dayagatamōhāndhaharaṇīm |
parāṁ divyāṁ bhavyāmagamabhavasindhvēka taraṇīṁ
bhajē:’mbāṁ gāyatrīṁ paramasubhagānandajananīm || 4 ||
ajāṁ dvaitāṁ traitāṁ vividhaguṇarūpāṁ suvimalāṁ
tamōhantrīṁ tantrīṁ śrutimadhuranādāṁ rasamayīm |
mahāmānyāṁ dhanyāṁ satatakaruṇāśīla vibhavāṁ
bhajē:’mbāṁ gāyatrīṁ paramasubhagānandajananīm || 5 ||
jagaddhātrīṁ pātrīṁ sakalabhavasaṁhārakaraṇīṁ
suvīrāṁ dhīrāṁ tāṁ suvimala tapōrāśisaraṇīm |
anēkāmēkāṁ vai trijagatsadadhiṣṭhānapadavīṁ
bhajē:’mbāṁ gāyatrīṁ paramasubhagānandajananīm || 6 ||
prabuddhāṁ buddhāṁ tāṁ svajanatatijāḍyāpaharaṇīṁ
hiraṇyāṁ guṇyāṁ tāṁ sukavijana gītāṁ sunipuṇīm |
suvidyāṁ niravadyāmamalaguṇagāthāṁ bhagavatīṁ
bhajē:’mbāṁ gāyatrīṁ paramasubhagānandajananīm || 7 ||
anantāṁ śāntāṁ yāṁ bhajati budhavr̥ndaḥ śrutimayīṁ
sugēyāṁ dhyēyāṁ yāṁ smarati hr̥di nityaṁ surapatiḥ |
sadā bhaktyā śaktyā praṇatamatibhiḥ prītivaśagāṁ
bhajē:’mbāṁ gāyatrīṁ paramasubhagānandajananīm || 8 ||
śuddhacittaḥ paṭhēdyastu gāyatryā aṣṭakaṁ śubham |
ahō bhāgyō bhavēllōkē tasmin mātā prasīdati || 9 ||
iti śrī gāyatrī aṣṭakam ||
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.