Sri Gayatri Ashtottara Shatanama Stotram 2 – śrī gāyatrī aṣṭōttaraśatanāma stōtram – 2


asya śrīgāyatryaṣṭōttaraśata divyanāmastōtra mantrasya brahmāviṣṇumahēśvarā r̥ṣayaḥ r̥gyajussāmātharvāṇi chandāṁsi parabrahmasvarūpiṇī gāyatrī dēvatā ōṁ tadbījaṁ bhargaḥ śaktiḥ dhiyaḥ kīlakaṁ mama gāyatrīprasāda siddhyarthē japē viniyōgaḥ |

taruṇādityasaṅkāśā sahasranayanōjjvalā |
syandanōparisaṁsthānā dhīrā jīmūtanissvanā || 1 ||

mattamātaṅgagamanā hiraṇyakamalāsanā |
dhījanōddhāraniratā yōginī yōgadhāriṇī || 2 ||

naṭanāṭyaikaniratā praṇavādyakṣarātmikā |
ghōrācārakriyāsaktā dāridryacchēdakāriṇī || 3 ||

yādavēndrakulōdbhūtā turīyapadagāminī |
gāyatrī gōmatī gaṅgā gautamī garuḍāsanā || 4 ||

gēyā gānapriyā gaurī gōvindaparipūjitā |
gandharvanagarākārā gauravarṇā gaṇēśvarī || 5 ||

guṇāśrayā guṇavatī guhyakā gaṇapūjitā |
guṇatrayasamāyuktā guṇatrayavivarjitā || 6 ||

guhāvāsā guhācārā guhyā gandharvarūpiṇī |
gārgyapriyā gurupathā guhyaliṅgāṅkadhāriṇī || 7 ||

sāvitrī sūryatanayā suṣumṇānāḍibhēdinī |
suprakāśā sukhāsīnā suvratā surapūjitā || 8 ||

suṣuptyavasthā sudatī sundarī sāgarāmbarā |
sudhāṁśubimbavadanā sustanī suvilōcanā || 9 ||

śubhrāṁśunāsā suśrōṇī saṁsārārṇavatāriṇī |
sāmagānapriyā sādhvī sarvābharaṇabhūṣitā || 10 ||

sītā sarvāśrayā sandhyā saphalā sukhadāyinī |
vaiṣṇavī vimalākārā māhēndrī mātr̥rūpiṇī || 11 ||

mahālakṣmīrmahāsiddhirmahāmāyā mahēśvarī |
mōhinī madanākārā madhusūdanasōdarī || 12 ||

mīnākṣī kṣēmasamyuktā nagēndratanayā ramā |
trivikramapadākrāntā trisarvā trivilōcanā || 13 ||

sūryamaṇḍalamadhyasthā candramaṇḍalasaṁsthitā |
vahnimaṇḍalamadhyasthā vāyumaṇḍalasaṁsthitā || 14 ||

vyōmamaṇḍalamadhyasthā cakrasthā cakrarūpiṇī |
kālacakravidhānajñā candramaṇḍaladarpaṇā || 15 ||

jyōtsnātapēnaliptāṅgī mahāmārutavījitā |
sarvamantrāśritā dhēnuḥ pāpaghnī paramēśvarī || 16 ||

caturviṁśativarṇāḍhyā caturvargaphalapradā |
mandēharākṣasaghnī ca ṣaṭkukṣiḥ tripadā śivā || 17 ||

japapārāyaṇaprītā brāhmaṇyaphaladāyinī |
namastē:’stu mahālakṣmī mahāsampattidāyini || 18 ||

namastē karuṇāmūrtē namastē bhaktavatsalē |
gāyatrīṁ pūjayēdyastu śatairaṣṭōttaraiḥ pr̥thak || 19 ||

tasya puṇyaphalaṁ vaktuṁ brahmaṇāpi na śakyatē |
prātaḥkālē ca madhyāhnē sāyāhnē ca raghūttama || 20 ||

yē paṭhantīha lōkē:’smin sarvān kāmānavāpnuyāt |
paṭhanādēva gāyatrī nāmnāmaṣṭōttaraṁ śatam || 21 ||

brahmahatyādi pāpēbhyō mucyatē nātra saṁśayaḥ |
dinē dinē paṭhēdyastu gāyatrīstavamuttamam || 22 ||

sa narō muktimāpnōti punarāvr̥ttivarjitam |
putrapradamaputrāṇāṁ daridrāṇāṁ dhanapradam || 23 ||

rōgiṇāṁ rōgaśamanaṁ sarvaiśvaryapradāyakam |
bahunā kimihōktēna stōtraṁ sarvaphalapradam || 24 ||

iti śrīviśvāmitra prōktaṁ śrī gāyatryaṣṭōttaraśatanāma stōtram |


See more śrī gāyatrī stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed