Sri Gayathri Ashtottara Shatanama Stotram – śrī gāyatrī aṣṭōttara śatanāma stōtram


taruṇādityasaṅkāśā sahasranayanōjjvalā |
vicitramālyābharaṇā tuhinācalavāsinī || 1 ||

varadābhayahastābjā rēvātīranivāsinī |
praṇityaya viśēṣajñā yantrākr̥tavirājitā || 2 ||

bhadrapādapriyā caiva gōvindapadagāminī |
dēvarṣigaṇasantuṣṭā vanamālāvibhūṣitā || 3 ||

syandanōttamasaṁsthā ca dhīrajīmūtanisvanā |
mattamātaṅgagamanā hiraṇyakamalāsanā || 4 ||

dhījanādhāraniratā yōginī yōgadhāriṇī |
naṭanāṭyaikaniratā praṇavādyakṣarātmikā || 5 ||

cōracārakriyāsaktā dāridryacchēdakāriṇī |
yādavēndrakulōdbhūtā turīyapathagāminī || 6 ||

gāyatrī gōmatī gaṅgā gautamī garuḍāsanā |
gēyagānapriyā gaurī gōvindapadapūjitā || 7 ||

gandharvanagarākārā gauravarṇā gaṇēśvarī |
guṇāśrayā guṇavatī gahvarī gaṇapūjitā || 8 ||

guṇatrayasamāyuktā guṇatrayavivarjitā |
guhāvāsā guṇādhārā guhyā gandharvarūpiṇī || 9 ||

gārgyapriyā gurupadā guhyaliṅgāṅgadhāriṇī |
sāvitrī sūryatanayā suṣumnānāḍibhēdinī || 10 ||

suprakāśā sukhāsīnā sumatiḥ surapūjitā |
suṣuptyavasthā sudatī sundarī sāgarāmbarā || 11 ||

sudhāṁśubimbavadanā sustanī suvilōcanā |
sītā sarvāśrayā sandhyā suphalā sukhadhāyinī || 12 ||

subhrōḥ suvāsā suśrōṇī saṁsārārṇavatāriṇī |
sāmagānapriyā sādhvī sarvābharaṇabhūṣitā || 13 ||

vaiṣṇavī vimalākārā mahēndrī mantrarūpiṇī |
mahālakṣmī mahāsiddhī mahāmāyā mahēśvarī || 14 ||

mōhinī madanākārā madhusūdanacōditā |
mīnākṣī madhurāvāsā nāgēndratanayā umā || 15 ||

trivikramapadākrāntā trisvarā trivilōcanā |
sūryamaṇḍalamadhyasthā candramaṇḍalasaṁsthitā || 16 ||

vahnimaṇḍalamadhyasthā vāyumaṇḍalasaṁsthitā |
vyōmamaṇḍalamadhyasthā cakriṇī cakrarūpiṇī || 17 ||

kālacakravitānasthā candramaṇḍaladarpaṇā |
jyōtsnātapānuliptāṅgī mahāmārutavījitā || 18 ||

sarvamantrāśrayā dhēnuḥ pāpaghnī paramēśvarī |
namastēstu mahālakṣmī mahāsampattidāyinī || 19 ||

namastēstu karuṇāmūrtī namastē bhaktavatsalē |
gāyatryāṁ prajapēdyastu nāmnāṁ aṣṭōttaraṁ śatam || 20 ||

phalaśrutiḥ ||

tasya puṇya phalaṁ vaktuṁ brahmaṇā:’pi naśakyatē |
prātaḥ kālē ca madhyāhnē sāyaṁ vā dvijōttama || 21 ||

yē paṭhantīha lōkēsmin sarvānkāmānavāpnuyāt |
paṭhanādēva gāyatrī nāmnāṁ aṣṭōttaraṁ śatam || 22 ||

brahma hatyādi pāpēbhyō mucyatē nā:’tra saṁśayaḥ |
dinē dinē paṭhēdyastu gāyatrī stavamuttamam || 23 ||

sa narō mōkṣamāpnōti punarāvr̥tti vivarjitam |
putrapradamaputrāṇām daridrāṇāṁ dhanapradam || 24 ||

rōgīṇāṁ rōgaśamanaṁ sarvaiśvaryapradāyakam |
bahunātra kimuktēna stōtraṁ śīghraphalapradam || 25 ||


See more śrī gāyatrī stōtrāṇi for chanting.


గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed