Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śriyaḥ kāryasiddhērdhiyaḥ satsukhardhēḥ
patiṁ sajjanānāṁ gatiṁ dēvatānām |
niyantāramantaḥ svayaṁ bhāsamānaṁ
bhajē vighnarājaṁ bhavānītanūjam || 1 ||
gaṇānāmadhīśaṁ guṇānāṁ sadīśaṁ
karīndrānanaṁ kr̥ttakandarpamānam |
caturbāhuyuktaṁ cidānandasaktaṁ
bhajē vighnarājaṁ bhavānītanūjam || 2 ||
jagatprāṇavīryaṁ janatrāṇaśauryaṁ
surābhīṣṭakāryaṁ sadā:’kṣōbhya dhairyam |
guṇiślāghyacaryaṁ gaṇādhīśavaryaṁ
bhajē vighnarājaṁ bhavānītanūjam || 3 ||
caladvakratuṇḍaṁ caturbāhudaṇḍaṁ
madasrāvigaṇḍaṁ milaccandrakhaṇḍam |
kanaddantakāṇḍaṁ munitrāṇaśauṇḍaṁ
bhajē vighnarājaṁ bhavānītanūjam || 4 ||
nirastāntarāyaṁ paridhvastamāyaṁ
cidānandakāyaṁ sadā matsahāyam |
ajasrānapāyaṁ tvajaṁ cāpramēyaṁ
bhajē vighnarājaṁ bhavānītanūjam || 5 ||
varaṁ cābhayaṁ pāśapustākṣasūtraṁ
sr̥ṇiṁ bījapūraṁ karaiḥ paṅkajaṁ ca |
dadhānaṁ sarōjāsanaṁ śaktiyuktaṁ
bhajē vighnarājaṁ bhavānītanūjam || 6 ||
mahāmūṣakārūḍhamādhāraśaktyā
samārādhitāṅghriṁ mahāmātr̥kābhiḥ |
samāvr̥tya saṁsēvitaṁ dēvatābhiḥ
bhajē vighnarājaṁ bhavānītanūjam || 7 ||
śrutīnāṁ śirōbhiḥ stutaṁ sarvaśaktaṁ
patiṁ siddhibuddhyōrgatiṁ bhūsurāṇām |
surāṇāṁ variṣṭhaṁ gaṇānāmadhīśaṁ
bhajē vighnarājaṁ bhavānītanūjam || 8 ||
gaṇādhīśasāmrājyasiṁhāsanasthaṁ
samārādhyamabjāsanādyaiḥ samastaiḥ |
phaṇābhr̥tsamābaddhatuṇḍaṁ prasannaṁ
bhajē vighnarājaṁ bhavānītanūjam || 9 ||
lasannāgakēyūramañjīrahāraṁ
bhujaṅgādhirājasphuratkarṇapūram |
kanadbhūtirudrākṣaratnādibhūṣaṁ
bhajē vighnarājaṁ bhavānītanūjam || 10 ||
sphuradvyāghracarmōttarīyōpadhānaṁ
turīyādvayātmānusandhāna dhuryam |
tapōyōgivaryaṁ kr̥pōdāracaryaṁ
bhajē vighnarājaṁ bhavānītanūjam || 11 ||
nijajyōtiṣā dyōtayantaṁ samastaṁ
divi jyōtiṣāṁ maṇḍalaṁ cātmanā ca |
bhajadbhaktasaubhāgyasiddhyarthabījaṁ
bhajē vighnarājaṁ bhavānītanūjam || 12 ||
sadāvāsakalyāṇapuryāṁ nivāsaṁ
gurōrājñayā kurvatā bhūsurēṇa |
mahāyōgivēlnāḍusiddhāntinā ya-
-tkr̥taṁ stōtramiṣṭārthadaṁ tatpaṭhadhvam || 13 ||
iti śrīsubrahmaṇyayōgi kr̥ta śrīgaṇēśabhujaṅga stutiḥ |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.