Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
udyaccandanakuṅkumāruṇapayōdhārābhirāplāvitāṁ
nānānarghyamaṇipravālaghaṭitāṁ dattāṁ gr̥hāṇāmbikē |
āmr̥ṣṭāṁ surasundarībhirabhitō hastāmbujairbhaktitō
mātaḥ sundari bhaktakalpalatikē śrīpādukāmādarāt || 1 ||
dēvēndrādibhirarcitaṁ suragaṇairādāya siṁhāsanaṁ
cañcatkāñcanasañcayābhiracitaṁ cāruprabhābhāsvaram |
ētaccampakakētakīparimalaṁ tailaṁ mahānirmalaṁ
gandhōdvartanamādarēṇa taruṇīdattaṁ gr̥hāṇāmbikē || 2 ||
paścāddēvi gr̥hāṇa śambhugr̥hiṇi śrīsundari prāyaśō
gandhadravyasamūhanirbharataraṁ dhātrīphalaṁ nirmalam |
tatkēśān pariśōdhya kaṅkatikayā mandākinīsrōtasi
snātvā prōjjvalagandhakaṁ bhavatu hē śrīsundari tvanmudē || 3 ||
surādhipatikāminīkarasarōjanālīdhr̥tāṁ
sacandanasakuṅkumāgurubharēṇa vibhrājitām |
mahāparimalōjjvalāṁ sarasaśuddhakastūrikāṁ
gr̥hāṇa varadāyini tripurasundari śrīpradē || 4 ||
gandharvāmarakinnarapriyatamāsantānahastāmbuja-
-prastārairdhriyamāṇamuttamataraṁ kāśmīrajāpiñjaram |
mātarbhāsvarabhānumaṇḍalalasatkāntipradānōjjvalaṁ
caitannirmalamātanōtu vasanaṁ śrīsundari tvanmudam || 5 ||
svarṇākalpitakuṇḍalē śrutiyugē hastāmbujē mudrikā
madhyē sārasanā nitambaphalakē mañjīramaṅghridvayē |
hārō vakṣasi kaṅkaṇau kvaṇaraṇatkārau karadvandvakē
vinyastaṁ mukuṭaṁ śirasyanudinaṁ dattōnmadaṁ stūyatām || 6 ||
grīvāyāṁ dhr̥takāntikāntapaṭalaṁ graivēyakaṁ sundaraṁ
sindūraṁ vilasallalāṭaphalakē saundaryamudrādharam |
rājatkajjalamujjvalōtpaladalaśrīmōcanē lōcanē
taddivyauṣadhinirmitaṁ racayatu śrīśāmbhavi śrīpradē || 7 ||
amandataramandarōnmathitadugdhasindhūdbhavaṁ
niśākarakarōpamaṁ tripurasundari śrīpradē |
gr̥hāṇa mukhamīkṣatuṁ mukurabimbamāvidrumai-
-rvinirmitamaghacchidē ratikarāmbujasthāyinam || 8 ||
kastūrīdravacandanāgurusudhādhārābhirāplāvitaṁ
cañcaccampakapāṭalādisurabhidravyaiḥ sugandhīkr̥tam |
dēvastrīgaṇamastakasthitamahāratnādikumbhavrajai-
-rambhaḥśāmbhavi sambhramēṇa vimalaṁ dattaṁ gr̥hāṇāmbikē || 9 ||
kahlārōtpalanāgakēsarasarōjākhyāvalīmālatī-
-mallīkairavakētakādikusumai raktāśvamārādibhiḥ |
puṣpairmālyabharēṇa vai surabhiṇā nānārasasrōtasā
tāmrāmbhōjanivāsinīṁ bhagavatīṁ śrīcaṇḍikāṁ pūjayē || 10 ||
māṁsīguggulacandanāgururajaḥ karpūraśailēyajai-
-rmādhvīkaiḥ saha kuṅkumaiḥ suracitaiḥ sarpirbhirāmiśritaiḥ |
saurabhyasthitimandirē maṇimayē pātrē bhavēt prītayē
dhūpō:’yaṁ surakāminīviracitaḥ śrīcaṇḍikē tvanmudē || 11 ||
ghr̥tadravaparisphuradruciraratnayaṣṭyānvitō
mahātimiranāśanaḥ suranitambinīnirmitaḥ |
suvarṇacaṣakasthitaḥ saghanasāravartyānvita-
-stava tripurasundari sphurati dēvi dīpō mudē || 12 ||
jātīsaurabhanirbharaṁ rucikaraṁ śālyōdanaṁ nirmalaṁ
yuktaṁ hiṅgumarīcajīrasurabhirdravyānvitairvyañjanaiḥ |
pakvānnēna sapāyasēna madhunā dadhyājyasammiśritaṁ
naivēdyaṁ surakāminīviracitaṁ śrīcaṇḍikē tvanmudē || 13 ||
lavaṅgakalikōjjvalaṁ bahulanāgavallīdalaṁ
sajātiphalakōmalaṁ saghanasārapūgīphalam |
sudhāmadhurimākulaṁ ruciraratnapātrasthitaṁ
gr̥hāṇa mukhapaṅkajē sphuritamamba tāmbūlakam || 14 ||
śaratprabhavacandramaḥ sphuritacandrikāsundaraṁ
galatsurataraṅgiṇīlalitamauktikāḍambaram |
gr̥hāṇa navakāñcanaprabhavadaṇḍakhaṇḍōjjvalaṁ
mahātripurasundari prakaṭamātapatraṁ mahat || 15 ||
mātastvanmudamātanōtu subhagastrībhiḥ sadā:’:’ndōlitaṁ
śubhraṁ cāmaramindukundasadr̥śaṁ prasvēdaduḥkhāpaham |
sadyō:’gastyavasiṣṭhanāradaśukavyāsādivālmīkibhiḥ
svē cittē kriyamāṇa ēva kurutāṁ śarmāṇi vēdadhvaniḥ || 16 ||
svargāṅgaṇē vēṇumr̥daṅgaśaṅkha-
-bhērīninādairūpagīyamānā |
kōlāhalairākalitā tavāstu
vidyādharīnr̥tyakalā sukhāya || 17 ||
dēvi bhaktirasabhāvitavr̥ttē
prīyatāṁ yadi kutō:’pi labhyatē |
tatra laulyamapi satphalamēkaṁ
janmakōṭibhirapīha na labhyam || 18 ||
ētaiḥ ṣōḍaśabhiḥ padyairupacārōpakalpitaiḥ |
yaḥ parāṁ dēvatāṁ stauti sa tēṣāṁ phalamāpnuyāt || 19 ||
iti durgātantrē śrī durgā mānasa pūjā stōtram ||
See more śrī durgā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.