Sri Dhumavati Ashtottara Shatanamavali – śrī dhūmāvatyaṣṭōttaraśatanāmāvalī


ōṁ dhūmāvatyai namaḥ |
ōṁ dhūmravarṇāyai namaḥ |
ōṁ dhūmrapānaparāyaṇāyai namaḥ |
ōṁ dhūmrākṣamathinyai namaḥ |
ōṁ dhanyāyai namaḥ |
ōṁ dhanyasthānanivāsinyai namaḥ |
ōṁ aghōrācārasantuṣṭāyai namaḥ |
ōṁ aghōrācāramaṇḍitāyai namaḥ |
ōṁ aghōramantrasamprītāyai namaḥ | 9

ōṁ aghōramantrapūjitāyai namaḥ |
ōṁ aṭṭāṭṭahāsaniratāyai namaḥ |
ōṁ malināmbaradhāriṇyai namaḥ |
ōṁ vr̥ddhāyai namaḥ |
ōṁ virūpāyai namaḥ |
ōṁ vidhavāyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ viralādvijāyai namaḥ |
ōṁ pravr̥ddhaghōṇāyai namaḥ | 18

ōṁ kumukhyai namaḥ |
ōṁ kuṭilāyai namaḥ |
ōṁ kuṭilēkṣaṇāyai namaḥ |
ōṁ karālyai namaḥ |
ōṁ karālāsyāyai namaḥ |
ōṁ kaṅkālyai namaḥ |
ōṁ śūrpadhāriṇyai namaḥ |
ōṁ kākadhvajarathārūḍhāyai namaḥ |
ōṁ kēvalāyai namaḥ | 27

ōṁ kaṭhināyai namaḥ |
ōṁ kuhvē namaḥ |
ōṁ kṣutpipāsārditāyai namaḥ |
ōṁ nityāyai namaḥ |
ōṁ lalajjihvāyai namaḥ |
ōṁ digambaryai namaḥ |
ōṁ dīrghōdaryai namaḥ |
ōṁ dīrgharavāyai namaḥ |
ōṁ dīrghāṅgyai namaḥ | 36

ōṁ dīrghamastakāyai namaḥ |
ōṁ vimuktakuntalāyai namaḥ |
ōṁ kīrtyāyai namaḥ |
ōṁ kailāsasthānavāsinyai namaḥ |
ōṁ krūrāyai namaḥ |
ōṁ kālasvarūpāyai namaḥ |
ōṁ kālacakrapravartinyai namaḥ |
ōṁ vivarṇāyai namaḥ |
ōṁ cañcalāyai namaḥ | 45

ōṁ duṣṭāyai namaḥ |
ōṁ duṣṭavidhvaṁsakāriṇyai namaḥ |
ōṁ caṇḍyai namaḥ |
ōṁ caṇḍasvarūpāyai namaḥ |
ōṁ cāmuṇḍāyai namaḥ |
ōṁ caṇḍaniḥsvanāyai namaḥ |
ōṁ caṇḍavēgāyai namaḥ |
ōṁ caṇḍagatyai namaḥ |
ōṁ caṇḍavināśinyai namaḥ | 54

ōṁ muṇḍavināśinyai namaḥ |
ōṁ cāṇḍālinyai namaḥ |
ōṁ citrarēkhāyai namaḥ |
ōṁ citrāṅgyai namaḥ |
ōṁ citrarūpiṇyai namaḥ |
ōṁ kr̥ṣṇāyai namaḥ |
ōṁ kapardinyai namaḥ |
ōṁ kullāyai namaḥ |
ōṁ kr̥ṣṇarūpāyai namaḥ | 63

ōṁ kriyāvatyai namaḥ |
ōṁ kumbhastanyai namaḥ |
ōṁ mahōnmattāyai namaḥ |
ōṁ madirāpānavihvalāyai namaḥ |
ōṁ caturbhujāyai namaḥ |
ōṁ lalajjihvāyai namaḥ |
ōṁ śatrusaṁhārakāriṇyai namaḥ |
ōṁ śavārūḍhāyai namaḥ |
ōṁ śavagatāyai namaḥ | 72

ōṁ śmaśānasthānavāsinyai namaḥ |
ōṁ durārādhyāyai namaḥ |
ōṁ durācārāyai namaḥ |
ōṁ durjanaprītidāyinyai namaḥ |
ōṁ nirmāṁsāyai namaḥ |
ōṁ nirākārāyai namaḥ |
ōṁ dhūmahastāyai namaḥ |
ōṁ varānvitāyai namaḥ |
ōṁ kalahāyai namaḥ | 81

ōṁ kaliprītāyai namaḥ |
ōṁ kalikalmaṣanāśinyai namaḥ |
ōṁ mahākālasvarūpāyai namaḥ |
ōṁ mahākālaprapūjitāyai namaḥ |
ōṁ mahādēvapriyāyai namaḥ |
ōṁ mēdhāyai namaḥ |
ōṁ mahāsaṅkaṭanāśinyai namaḥ |
ōṁ bhaktapriyāyai namaḥ |
ōṁ bhaktagatyai namaḥ | 90

ōṁ bhaktaśatruvināśinyai namaḥ |
ōṁ bhairavyai namaḥ |
ōṁ bhuvanāyai namaḥ |
ōṁ bhīmāyai namaḥ |
ōṁ bhāratyai namaḥ |
ōṁ bhuvanātmikāyai namaḥ |
ōṁ bhēruṇḍāyai namaḥ |
ōṁ bhīmanayanāyai namaḥ |
ōṁ trinētrāyai namaḥ | 99

ōṁ bahurūpiṇyai namaḥ |
ōṁ trilōkēśyai namaḥ |
ōṁ trikālajñāyai namaḥ |
ōṁ trisvarūpāyai namaḥ |
ōṁ trayītanavē namaḥ |
ōṁ trimūrtyai namaḥ |
ōṁ tanvyai namaḥ |
ōṁ triśaktayē namaḥ |
ōṁ triśūlinyai namaḥ | 108


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed