Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
īśvara uvāca –
ōṁ dhūmāvatī dhūmravarṇā dhūmrapānaparāyaṇā |
dhūmrākṣamathinī dhanyā dhanyasthānanivāsinī || 1 ||
aghōrācārasantuṣṭā aghōrācāramaṇḍitā |
aghōramantrasamprītā aghōramantrapūjitā || 2 ||
aṭṭāṭṭahāsaniratā malināmbaradhāriṇī |
vr̥ddhā virūpā vidhavā vidyā ca viraladvijā || 3 ||
pravr̥ddhaghōṇā kumukhī kuṭilā kuṭilēkṣaṇā |
karālī ca karālāsyā kaṅkālī śūrpadhāriṇī || 4 ||
kākadhvajarathārūḍhā kēvalā kaṭhinā kuhūḥ |
kṣutpipāsārditā nityā lalajjihvā digambarī || 5 ||
dīrghōdarī dīrgharavā dīrghāṅgī dīrghamastakā |
vimuktakuntalā kīrtyā kailāsasthānavāsinī || 6 ||
krūrā kālasvarūpā ca kālacakrapravartinī |
vivarṇā cañcalā duṣṭā duṣṭavidhvaṁsakāriṇī || 7 ||
caṇḍī caṇḍasvarūpā ca cāmuṇḍā caṇḍaniḥsvanā |
caṇḍavēgā caṇḍagatiścaṇḍamuṇḍavināśinī || 8 ||
cāṇḍālinī citrarēkhā citrāṅgī citrarūpiṇī |
kr̥ṣṇā kapardinī kullā kr̥ṣṇārūpā kriyāvatī || 9 ||
kumbhastanī mahōnmattā madirāpānavihvalā |
caturbhujā lalajjihvā śatrusaṁhārakāriṇī || 10 ||
śavārūḍhā śavagatā śmaśānasthānavāsinī |
durārādhyā durācārā durjanaprītidāyinī || 11 ||
nirmāṁsā ca nirākārā dhūmahastā varānvitā |
kalahā ca kaliprītā kalikalmaṣanāśinī || 12 ||
mahākālasvarūpā ca mahākālaprapūjitā |
mahādēvapriyā mēdhā mahāsaṅkaṭanāśinī || 13 ||
bhaktapriyā bhaktagatirbhaktaśatruvināśinī |
bhairavī bhuvanā bhīmā bhāratī bhuvanātmikā || 14 ||
bhēruṇḍā bhīmanayanā trinētrā bahurūpiṇī |
trilōkēśī trikālajñā trisvarūpā trayītanuḥ || 15 ||
trimūrtiśca tathā tanvī triśaktiśca triśūlinī |
iti dhūmāmahat stōtraṁ nāmnāmaṣṭaśatātmakam || 16 ||
mayā tē kathitaṁ dēvi śatrusaṅghavināśanam |
kārāgārē ripugrastē mahōtpātē mahābhayē || 17 ||
idaṁ stōtraṁ paṭhēnmartyō mucyatē sarvasaṅkaṭaiḥ |
guhyādguhyataraṁ guhyaṁ gōpanīyaṁ prayatnataḥ || 18 ||
catuṣpadārthadaṁ nr̥̄ṇāṁ sarvasampatpradāyakam || 19 ||
iti śrīdhūmāvatyaṣṭōttaraśatanāmastōtram |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.