Sri Dhumavati Ashtottara Shatanama Stotram – śrī dhūmāvatī aṣṭōttaraśatanāma stōtram


īśvara uvāca –
ōṁ dhūmāvatī dhūmravarṇā dhūmrapānaparāyaṇā |
dhūmrākṣamathinī dhanyā dhanyasthānanivāsinī || 1 ||

aghōrācārasantuṣṭā aghōrācāramaṇḍitā |
aghōramantrasamprītā aghōramantrapūjitā || 2 ||

aṭṭāṭṭahāsaniratā malināmbaradhāriṇī |
vr̥ddhā virūpā vidhavā vidyā ca viraladvijā || 3 ||

pravr̥ddhaghōṇā kumukhī kuṭilā kuṭilēkṣaṇā |
karālī ca karālāsyā kaṅkālī śūrpadhāriṇī || 4 ||

kākadhvajarathārūḍhā kēvalā kaṭhinā kuhūḥ |
kṣutpipāsārditā nityā lalajjihvā digambarī || 5 ||

dīrghōdarī dīrgharavā dīrghāṅgī dīrghamastakā |
vimuktakuntalā kīrtyā kailāsasthānavāsinī || 6 ||

krūrā kālasvarūpā ca kālacakrapravartinī |
vivarṇā cañcalā duṣṭā duṣṭavidhvaṁsakāriṇī || 7 ||

caṇḍī caṇḍasvarūpā ca cāmuṇḍā caṇḍaniḥsvanā |
caṇḍavēgā caṇḍagatiścaṇḍamuṇḍavināśinī || 8 ||

cāṇḍālinī citrarēkhā citrāṅgī citrarūpiṇī |
kr̥ṣṇā kapardinī kullā kr̥ṣṇārūpā kriyāvatī || 9 ||

kumbhastanī mahōnmattā madirāpānavihvalā |
caturbhujā lalajjihvā śatrusaṁhārakāriṇī || 10 ||

śavārūḍhā śavagatā śmaśānasthānavāsinī |
durārādhyā durācārā durjanaprītidāyinī || 11 ||

nirmāṁsā ca nirākārā dhūmahastā varānvitā |
kalahā ca kaliprītā kalikalmaṣanāśinī || 12 ||

mahākālasvarūpā ca mahākālaprapūjitā |
mahādēvapriyā mēdhā mahāsaṅkaṭanāśinī || 13 ||

bhaktapriyā bhaktagatirbhaktaśatruvināśinī |
bhairavī bhuvanā bhīmā bhāratī bhuvanātmikā || 14 ||

bhēruṇḍā bhīmanayanā trinētrā bahurūpiṇī |
trilōkēśī trikālajñā trisvarūpā trayītanuḥ || 15 ||

trimūrtiśca tathā tanvī triśaktiśca triśūlinī |
iti dhūmāmahat stōtraṁ nāmnāmaṣṭaśatātmakam || 16 ||

mayā tē kathitaṁ dēvi śatrusaṅghavināśanam |
kārāgārē ripugrastē mahōtpātē mahābhayē || 17 ||

idaṁ stōtraṁ paṭhēnmartyō mucyatē sarvasaṅkaṭaiḥ |
guhyādguhyataraṁ guhyaṁ gōpanīyaṁ prayatnataḥ || 18 ||

catuṣpadārthadaṁ nr̥̄ṇāṁ sarvasampatpradāyakam || 19 ||

iti śrīdhūmāvatyaṣṭōttaraśatanāmastōtram |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed