Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī pārvatyuvāca –
nāmnāṁ sahasraṁ paramaṁ chinnamastāpriyaṁ śubham |
kathitaṁ bhavatā śambhōssadyaśśatrunikr̥ntanam || 1 ||
punaḥ pr̥cchāmyahaṁ dēva kr̥pāṁ kuru mamōpari |
sahasranāmapāṭhē ca aśaktō yaḥ pumān bhavēt || 2 ||
tēna kiṁ paṭhyatē nātha tanmē brūhi kr̥pāmaya |
śrī sadāśiva uvāca –
aṣṭōttaraśataṁ nāmnāṁ paṭhyatē tēna sarvadā || 3 ||
sahasranāmapāṭhasya phalaṁ prāpnōti niścitam |
ōṁ asya śrīchinnamastādēvyaṣṭōttara śatanāma stōtramahāmantrasya sadāśiva
r̥ṣiḥ anuṣṭup chandaḥ śrīchinnamastā dēvatā mama sakalasiddhi prāptayē japē viniyōgaḥ ||
ōṁ chinnamastā mahāvidyā mahābhīmā mahōdarī |
caṇḍēśvarī caṇḍamātā caṇḍamuṇḍaprabhañjinī || 4 ||
mahācaṇḍā caṇḍarūpā caṇḍikā caṇḍakhaṇḍinī |
krōdhinī krōdhajananī krōdharūpā kuhūḥ kalā || 5 ||
kōpāturā kōpayutā kōpasaṁhārakāriṇī |
vajravairōcanī vajrā vajrakalpā ca ḍākinī || 6 ||
ḍākinīkarmaniratā ḍākinīkarmapūjitā |
ḍākinīsaṅganiratā ḍākinīprēmapūritā || 7 ||
khaṭvāṅgadhāriṇī kharvā khaḍgakharparadhāriṇī |
prētāsanā prētayutā prētasaṅgavihāriṇī || 8 ||
chinnamuṇḍadharā chinnacaṇḍavidyā ca citriṇī |
ghōrarūpā ghōradr̥ṣṭiḥ ghōrarāvā ghanōdarī || 9 ||
yōginī yōganiratā japayajñaparāyaṇā |
yōnicakramayī yōniryōnicakrapravartinī || 10 ||
yōnimudrā yōnigamyā yōniyantranivāsinī |
yantrarūpā yantramayī yantrēśī yantrapūjitā || 11 ||
kīrtyā kapardinī kālī kaṅkālī kalakāriṇī |
āraktā raktanayanā raktapānaparāyaṇā || 12 ||
bhavānī bhūtidā bhūtirbhūtidhātrī ca bhairavī |
bhairavācāraniratā bhūtabhairavasēvitā || 13 ||
bhīmā bhīmēśvarī dēvī bhīmanādaparāyaṇā |
bhavārādhyā bhavanutā bhavasāgaratāriṇī || 14 ||
bhadrakālī bhadratanurbhadrarūpā ca bhadrikā |
bhadrarūpā mahābhadrā subhadrā bhadrapālinī || 15 ||
subhavyā bhavyavadanā sumukhī siddhasēvitā |
siddhidā siddhinivahā siddhā siddhaniṣēvitā || 16 ||
śubhadā śubhagā śuddhā śuddhasattvā śubhāvahā |
śrēṣṭhā dr̥ṣṭimayī dēvī dr̥ṣṭisaṁhārakāriṇī || 17 ||
śarvāṇī sarvagā sarvā sarvamaṅgalakāriṇī |
śivā śāntā śāntirūpā mr̥ḍānī madānaturā || 18 ||
iti tē kathitaṁ dēvī stōtraṁ paramadurlabham |
guhyādguhyataraṁ gōpyaṁ gōpaniyaṁ prayatnataḥ || 19 ||
kimatra bahunōktēna tvadagrē prāṇavallabhē |
māraṇaṁ mōhanaṁ dēvi hyuccāṭanamataḥ param || 20 ||
stambhanādikakarmāṇi r̥ddhayassiddhayō:’pi ca |
trikālapaṭhanādasya sarvē siddhyantyasaṁśayaḥ || 21 ||
mahōttamaṁ stōtramidaṁ varānanē
mayēritaṁ nityamananyabuddhayaḥ |
paṭhanti yē bhaktiyutā narōttamā
bhavēnna tēṣāṁ ripubhiḥ parājayaḥ || 22 ||
iti śrīchinnamastādēvyaṣṭōttaraśatanāma stōtram ||
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.