Sri Chinnamasta Ashtottara Shatanama Stotram – śrī chinnamastādēvi aṣṭōttaraśatanāma stōtram


śrī pārvatyuvāca –
nāmnāṁ sahasraṁ paramaṁ chinnamastāpriyaṁ śubham |
kathitaṁ bhavatā śambhōssadyaśśatrunikr̥ntanam || 1 ||

punaḥ pr̥cchāmyahaṁ dēva kr̥pāṁ kuru mamōpari |
sahasranāmapāṭhē ca aśaktō yaḥ pumān bhavēt || 2 ||

tēna kiṁ paṭhyatē nātha tanmē brūhi kr̥pāmaya |

śrī sadāśiva uvāca –
aṣṭōttaraśataṁ nāmnāṁ paṭhyatē tēna sarvadā || 3 ||

sahasranāmapāṭhasya phalaṁ prāpnōti niścitam |

ōṁ asya śrīchinnamastādēvyaṣṭōttara śatanāma stōtramahāmantrasya sadāśiva
r̥ṣiḥ anuṣṭup chandaḥ śrīchinnamastā dēvatā mama sakalasiddhi prāptayē japē viniyōgaḥ ||

ōṁ chinnamastā mahāvidyā mahābhīmā mahōdarī |
caṇḍēśvarī caṇḍamātā caṇḍamuṇḍaprabhañjinī || 4 ||

mahācaṇḍā caṇḍarūpā caṇḍikā caṇḍakhaṇḍinī |
krōdhinī krōdhajananī krōdharūpā kuhūḥ kalā || 5 ||

kōpāturā kōpayutā kōpasaṁhārakāriṇī |
vajravairōcanī vajrā vajrakalpā ca ḍākinī || 6 ||

ḍākinīkarmaniratā ḍākinīkarmapūjitā |
ḍākinīsaṅganiratā ḍākinīprēmapūritā || 7 ||

khaṭvāṅgadhāriṇī kharvā khaḍgakharparadhāriṇī |
prētāsanā prētayutā prētasaṅgavihāriṇī || 8 ||

chinnamuṇḍadharā chinnacaṇḍavidyā ca citriṇī |
ghōrarūpā ghōradr̥ṣṭiḥ ghōrarāvā ghanōdarī || 9 ||

yōginī yōganiratā japayajñaparāyaṇā |
yōnicakramayī yōniryōnicakrapravartinī || 10 ||

yōnimudrā yōnigamyā yōniyantranivāsinī |
yantrarūpā yantramayī yantrēśī yantrapūjitā || 11 ||

kīrtyā kapardinī kālī kaṅkālī kalakāriṇī |
āraktā raktanayanā raktapānaparāyaṇā || 12 ||

bhavānī bhūtidā bhūtirbhūtidhātrī ca bhairavī |
bhairavācāraniratā bhūtabhairavasēvitā || 13 ||

bhīmā bhīmēśvarī dēvī bhīmanādaparāyaṇā |
bhavārādhyā bhavanutā bhavasāgaratāriṇī || 14 ||

bhadrakālī bhadratanurbhadrarūpā ca bhadrikā |
bhadrarūpā mahābhadrā subhadrā bhadrapālinī || 15 ||

subhavyā bhavyavadanā sumukhī siddhasēvitā |
siddhidā siddhinivahā siddhā siddhaniṣēvitā || 16 ||

śubhadā śubhagā śuddhā śuddhasattvā śubhāvahā |
śrēṣṭhā dr̥ṣṭimayī dēvī dr̥ṣṭisaṁhārakāriṇī || 17 ||

śarvāṇī sarvagā sarvā sarvamaṅgalakāriṇī |
śivā śāntā śāntirūpā mr̥ḍānī madānaturā || 18 ||

iti tē kathitaṁ dēvī stōtraṁ paramadurlabham |
guhyādguhyataraṁ gōpyaṁ gōpaniyaṁ prayatnataḥ || 19 ||

kimatra bahunōktēna tvadagrē prāṇavallabhē |
māraṇaṁ mōhanaṁ dēvi hyuccāṭanamataḥ param || 20 ||

stambhanādikakarmāṇi r̥ddhayassiddhayō:’pi ca |
trikālapaṭhanādasya sarvē siddhyantyasaṁśayaḥ || 21 ||

mahōttamaṁ stōtramidaṁ varānanē
mayēritaṁ nityamananyabuddhayaḥ |
paṭhanti yē bhaktiyutā narōttamā
bhavēnna tēṣāṁ ripubhiḥ parājayaḥ || 22 ||

iti śrīchinnamastādēvyaṣṭōttaraśatanāma stōtram ||


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed