Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam –
śvētāmbarōjjvalatanuṁ sitamālyagandhaṁ
śvētāśvayuktarathagaṁ surasēvitāṅghrim |
dōrbhyāṁ dhr̥tābhayagadaṁ varadaṁ sudhāṁśuṁ
śrīvatsamauktikadharaṁ praṇamāmi candram || 1 ||
āgnēyabhāgē sarathō daśāśva-
-ścātrēyajō yāmunadēśajaśca |
pratyaṅmukhasthaścaturaśrapīṭhē
gadādharō nō:’vatu rōhiṇīśaḥ || 2 ||
atha stōtram –
candraṁ namāmi varadaṁ śaṅkarasya vibhūṣaṇam |
kalānidhiṁ kāntirūpaṁ kēyūramakuṭōjjvalam || 3 ||
varadaṁ vandyacaraṇaṁ vāsudēvasya lōcanam |
vasudhāhlādanakaraṁ vidhuṁ taṁ praṇamāmyaham || 4 ||
śvētamālyāmbaradharaṁ śvētagandhānulēpanam |
śvētacchatrōllasanmauliṁ śaśinaṁ praṇamāmyaham || 5 ||
sarvaṁ jagajjīvayasi sudhārasamayaiḥ karaiḥ |
sōma dēhi mamārōgyaṁ sudhāpūritamaṇḍalam || 6 ||
rājā tvaṁ brāhmaṇānāṁ ca ramāyā api sōdaraḥ |
rājā nāthaścauṣadhīnāṁ rakṣa māṁ rajanīkara || 7 ||
śaṅkarasya śirōratnaṁ śārṅgiṇaśca vilōcanam |
tārakāṇāmadhīśastvaṁ tārayā:’smānmahāpadaḥ || 8 ||
kalyāṇamūrtē varada karuṇārasavāridhē |
kalaśōdadhisañjātakalānātha kr̥pāṁ kuru || 9 ||
kṣīrārṇavasamudbhūta cintāmaṇisahōdbhava |
kāmitārthān pradēhi tvaṁ kalpadrumasahōdara || 10 ||
śvētāmbaraḥ śvētavibhūṣaṇāḍhyō
gadādharaḥ śvētarucirdvibāhuḥ |
candraḥ sudhātmā varadaḥ kirīṭī
śrēyāṁsi mahyaṁ pradadātu dēvaḥ || 11 ||
idaṁ niśākarastōtraṁ yaḥ paṭhēt pratyahaṁ naraḥ |
upadravāt sa mucyēta nātra kāryā vicāraṇā || 12 ||
iti śrī candra stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.