Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīcandra kavacastōtra mahāmantrasya gautama r̥ṣiḥ, anuṣṭup chandaḥ, sōmō dēvatā, raṁ bījaṁ, saṁ śaktiḥ, ōṁ kīlakaṁ, sōmagraha prasādasiddhyarthē japē viniyōgaḥ |
karanyāsaḥ |
vāṁ aṅguṣṭhābhyāṁ namaḥ |
vīṁ tarjanībhyāṁ namaḥ |
vūṁ madhyamābhyāṁ namaḥ |
vaiṁ anāmikābhyāṁ namaḥ |
vauṁ kaniṣṭhikābhyāṁ namaḥ |
vaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ |
vāṁ hr̥dayāya namaḥ |
vīṁ śirasē svāhā |
vūṁ śikhāyai vaṣaṭ |
vaiṁ kavacāya hum |
vauṁ nētratrayāya vauṣaṭ |
vaḥ astrāya phaṭ |
dhyānam –
sōmaṁ dvibhujapadmaṁ ca śuklāmbaradharaṁ śubhaṁ
śvētagandhānulēpaṁ ca muktābharaṇabhūṣaṇam |
śvētāśvarathamārūḍhaṁ mēruṁ caiva pradakṣiṇaṁ
sōmaṁ caturbhujaṁ dēvaṁ kēyūramakuṭōjjvalam || 1 ||
vāsudēvasya nayanaṁ śaṅkarasya ca bhūṣaṇam |
ēvaṁ dhyātvā japēnnityaṁ candrasya kavacaṁ mudā || 2 ||
atha kavacam –
śaśī pātu śirōdēśē phālaṁ pātu kalānidhiḥ |
cakṣuṣī candramāḥ pātu śrutī pātu kalātmakaḥ || 1 ||
ghrāṇaṁ pakṣakaraḥ pātu mukhaṁ kumudabāndhavaḥ |
sōmaḥ karau tu mē pātu skandhau pātu sudhātmakaḥ || 2 ||
ūrū maitrīnidhiḥ pātu madhyaṁ pātu niśākaraḥ |
kaṭiṁ sudhākaraḥ pātu uraḥ pātu śaśandharaḥ || 3 ||
mr̥gāṅkō jānunī pātu jaṅghē pātvamr̥tābdhijaḥ |
pādau himakaraḥ pātu pātu candrō:’khilaṁ vapuḥ || 4 ||
ētaddhi kavacaṁ puṇyaṁ bhuktimuktipradāyakam |
yaḥ paṭhēcchr̥ṇuyādvāpi sarvatra vijayī bhavēt || 5 ||
iti śrībrahmavaivarta mahāpurāṇē dakṣiṇakhaṇḍē śrī candra kavacam |
See more navagraha stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.