Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīnīlalōhita uvāca |
jagadyōnirūpāṁ suvēśīṁ ca raktāṁ
guṇātītasañjñāṁ mahāguhyaguhyām |
mahāsarpabhūṣāṁ bhavēśādipūjyāṁ
mahātyugrabālāṁ bhajē:’haṁ hi nityām || 1 ||
mahāsvarṇavarṇāṁ śivapr̥ṣṭhasaṁsthāṁ
mahāmuṇḍamālāṁ galē śōbhamānām |
mahācarmavastrāṁ mahāśaṅkhahastāṁ
mahātyugrabālāṁ bhajē:’haṁ hi nityām || 2 ||
sadā suprasannāṁ bhr̥tāsūkṣmasūkṣmāṁ
varābhītihastāṁ dhr̥tāvākṣapustām |
mahākinnarēśīṁ bhagākāravidyāṁ
mahātyugrabālāṁ bhajē:’haṁ hi nityām || 3 ||
tinīṁ tīkinīnāṁ ravāṁ kiṅkiṇīnāṁ
hahāhā hahāhā mahālāpaśabdām |
tathaithai tathaithai mahānr̥tyanr̥tyāṁ
mahātyugrabālāṁ bhajē:’haṁ hi nityām || 4 ||
nanānā rirīrī mahāgīśa śambū
huhūvū huhūvū paśō raktapānām |
dhimindhīṁ dhimindhīṁ mr̥daṅgasya śabdāṁ
mahātyugrabālāṁ bhajē:’haṁ hi nityām || 5 ||
mahācakrasaṁsthāṁ trimātrāsvarūpāṁ
śivārdhāṅgabhūtāṁ mahāpuṣpamālām |
mahāduḥkhahartrīṁ mahāprētasaṁsthāṁ
mahātyugrabālāṁ bhajē:’haṁ hi nityām || 6 ||
sphuratpadmavaktrāṁ himāṁśōḥ kalāpāṁ
mahākōmalāṅgīṁ surēśēna mānyām |
jagatpālanaikāgracittāṁ supuṣṭāṁ
mahātyugrabālāṁ bhajē:’haṁ hi nityām || 7 ||
mahādaityanāśīṁ surānityapālīṁ
mahābuddhirāśiṁ kavīnāṁ mukhasthām |
jaṭīnāṁ hr̥disthāṁ manūnāṁ śiraḥsthāṁ
mahātyugrabālāṁ bhajē:’haṁ hi nityām || 8 ||
bhujaṅgākhyaṁ mahāstōtraṁ triṣu lōkēṣu durlabham |
mahāsiddhipradaṁ divyaṁ caturvargaphalapradam || 9 ||
sarvakratuphalaṁ bhadrē sarvavrataphalaṁ tathā |
sarvadānōdbhavaṁ puṇyaṁ labhatē nātra saṁśayaḥ || 10 ||
vivādē kalahē ghōrē mahāduḥkhē parājayē |
grahadōṣē mahārōgē paṭhēt stōtraṁ vicakṣaṇaḥ || 11 ||
sarvadōṣāḥ vinaśyanti labhatē vāñchitaṁ phalam |
dūtīyāgē paṭhēddēvi sarvaśatrukṣayō bhavēt || 12 ||
mahācakrē paṭhēddēvi labhatē paramaṁ padam |
pūjāntē paṭhatē bhaktyā mahābaliphalapradam || 13 ||
pitr̥gēhē turyapathē śūnyāgārē śivālayē |
bilvamūlē caikavr̥kṣē ratau madhusamāgamē || 14 ||
paṭhēt stōtraṁ mahēśāni jīvanmuktaḥ sa ucyatē |
trikālaṁ paṭhatē nityaṁ dēvīputratvamāpnuyāt || 15 ||
iti śrīkālānalatantrē śrī bālā bhujaṅga stōtram |
See more śrī bālā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.