Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrībagalāmukhīvarṇakavacasya śrīparamēśvarar̥ṣiḥ anuṣṭup chandaḥ śrībagalāmukhī dēvatā ōṁ bījaṁ hlīṁ śaktiḥ svāhā kīlakaṁ bagalāprasāda siddhyarthē japē viniyōgaḥ |
dhyānam |
jihvāgramādāya karēṇa dēvīṁ
vāmēna śatrūn paripīḍayantīm |
gadābhighātēna ca dakṣiṇēna
pītāmbarāḍhyāṁ dvibhujāṁ namāmi ||
kavacam |
praṇavō mē śiraḥ pātu lalāṭē hlīṁ sadā:’vatu |
bakārō bhrūyugaṁ pātu gakāraḥ pātu lōcanē || 1 ||
lakāraḥ pātu mē jihvāṁ mukāraṁ pātu mē śrutim |
khikāraṁ pātu mē tālu sakāraṁ cibukaṁ tathā || 2 ||
vakāraḥ pātu mē kaṇṭhaṁ skandhau pātu dakārakaḥ |
bāhū ṣṭakārakaḥ pātu karau pātu nakārakaḥ || 3 ||
stanau vakārakaḥ pātu cakārō hr̥dayaṁ mama |
makāraḥ pātu mē nābhau khakārō jaṭharaṁ mama || 4 ||
kukṣiṁ pakārakaḥ pātu dakāraḥ pātu mē kaṭim |
stakārō jaghanaṁ pātu bhakāraḥ pātu mē gudam || 5 ||
guhyaṁ yakārakaḥ pātu jakārō:’vatu jānunī |
ūrū hvakārakaḥ pātu gulphau pātu kakārakaḥ || 6 ||
pādau lakārakaḥ pātu yakārō schiti sarvadā |
bukāraḥ pātu rōmāṇi dhikārastu tvacaṁ tathā || 7 ||
vikāraḥ pātu sarvāṅgē nakāraḥ pātu sarvadā |
prācyāṁ śakārakaḥ pātu dakṣiṇāśyāṁ yakārakaḥ || 8 ||
vāruṇīṁ hlīṁ sadā pātu kaubēryāṁ praṇavēna tu |
bhūmau svakārakaḥ pātu hakārōrdhvaṁ sadā:’vatu || 9 ||
brahmāstradēvatā pātu sarvāṅgē sarvasandhiṣu |
iti tē kathitaṁ dēvi divyamakṣarapañjaram || 10 ||
āyurārōgya siddhyarthaṁ mahadaiśvaryadāyakam |
likhitvā tāḍapatrē tu kaṇṭhē bāhau ca dhārayēt || 11 ||
dēvāsurapiśācēbhyō bhayaṁ tasya na hi kvacit |
karmaṇēna sandarśō triṣulōkēṣu siddhyatē || 12 ||
mahābhayē rājē tu śatavāraṁ paṭhēdyaham |
gr̥hē raṇē vivādē ca sarvāpatti vimucyatē || 13 ||
ētatkavacamajñātvā yō brahmāstramupāsatē |
na tasya siddhyatē mantraḥ kalpakōṭiśatairapi || 14 ||
iti śrī īśvarapārvatisaṁvādē bagalāvarṇakavacaṁ sampūrṇam |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.