Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
anaghāyai mahādēvyai mahālakṣmyai namō namaḥ |
anaghasvāmipatnyai ca yōgēśāyai namō namaḥ || 1 ||
trividhāghavidāriṇyai triguṇāyai namō namaḥ |
aṣṭaputrakuṭumbinyai siddhasēvyapadē namaḥ || 2 ||
ātrēyagr̥hadīpāyai vinītāyai namō namaḥ |
anasūyāprītidāyai manōjñāyai namō namaḥ || 3 ||
yōgaśaktisvarūpiṇyai yōgātītahr̥dē namaḥ |
bhartr̥śuśrūṣaṇōtkāyai matimatyai namō namaḥ || 4 ||
tāpasīvēṣadhāriṇyai tāpatrayanudē namaḥ |
citrāsanōpaviṣṭāyai padmāsanayujē namaḥ || 5 ||
ratnāṅgulīyakalasatpadāṅgulyai namō namaḥ |
padmagarbhōpamānāṅghritalāyai ca namō namaḥ || 6 ||
haridrāñcatprapādāyai mañjīrakalajatravē |
śucivalkaladhāriṇyai kāñcīdāmayujē namaḥ || 7 ||
galēmāṅgalyasūtrāyai graivēyālīdhr̥tē namaḥ |
kvaṇatkaṅkaṇayuktāyai puṣpālaṅkr̥tayē namaḥ || 8 ||
abhītimudrāhastāyai līlāmbhōjadhr̥tē namaḥ |
tāṭaṅkayugadīprāyai nānāratnasudīptayē || 9 ||
dhyānasthirākṣyai phālāñcattilakāyai namō namaḥ |
mūrdhābaddhajaṭārājatsumadāmālayē namaḥ || 10 ||
bhartrājñāpālanāyai ca nānāvēṣadhr̥tē namaḥ |
pañcaparvānvitā:’vidyārūpikāyai namō namaḥ || 11 ||
sarvāvaraṇaśīlāyai svabalā:’:’vr̥tavēdhasē |
viṣṇupatnyai vēdamātrē svacchaśaṅkhadhr̥tē namaḥ || 12 ||
mandahāsamanōjñāyai mantratattvavidē namaḥ |
dattapārśvanivāsāyai rēṇukēṣṭakr̥tē namaḥ || 13 ||
mukhaniḥsr̥taśampā:’:’bhatrayīdīptyai namō namaḥ |
vidhātr̥vēdasandhātryai sr̥ṣṭiśaktyai namō namaḥ || 14 ||
śāntilakṣmai gāyikāyai brāhmaṇyai ca namō namaḥ |
yōgacaryāratāyai ca nartikāyai namō namaḥ || 15 ||
dattavāmāṅkasaṁsthāyai jagadiṣṭakr̥tē namaḥ |
śūbhāyai cārusarvāṅgyai candrāsyāyai namō namaḥ || 16 ||
durmānasakṣōbhakaryai sādhuhr̥cchāntayē namaḥ |
sarvāntaḥsaṁsthitāyai ca sarvāntargatayē namaḥ || 17 ||
pādasthitāyai padmāyai gr̥hadāyai namō namaḥ |
sakthisthitāyai sadratnavastradāyai namō namaḥ || 18 ||
guhyasthānasthitāyai ca patnīdāyai namō namaḥ |
krōḍasthāyai putradāyai vaṁśavr̥ddhikr̥tē namaḥ || 19 ||
hr̥dgatāyai sarvakāmapūraṇāyai namō namaḥ |
kaṇṭhasthitāyai hārādibhūṣādātryai namō namaḥ || 20 ||
pravāsibandhusamyōgadāyikāyai namō namaḥ |
miṣṭānnadāyai vākchaktidāyai brāhmyai namō namaḥ || 21 ||
ājñābalapradātryai ca sarvaiśvaryakr̥tē namaḥ |
mukhasthitāyai kavitāśaktidāyai namō namaḥ || 22 ||
śirōgatāyai nirdāhakaryai raudryai namō namaḥ |
jambhāsuravidāhinyai jambhavaṁśahr̥tē namaḥ || 23 ||
dattāṅkasaṁsthitāyai ca vaiṣṇavyai ca namō namaḥ |
indrarājyapradāyinyai dēvaprītikr̥tē namaḥ || 24 ||
nahuṣā:’:’tmajadātryai ca lōkamātrē namō namaḥ |
dharmakīrtisubōdhinyai śāstramātrē namō namaḥ || 25 ||
bhārgavakṣipratuṣṭāyai kālatrayavidē namaḥ |
kārtavīryavrataprītamatayē śucayē namaḥ || 26 ||
kārtavīryaprasannāyai sarvasiddhikr̥tē namaḥ |
ityēvamanaghādēvyā dattapatnyā manōharam |
vēdantapratipādyāyā nāmnāmaṣṭōttaraṁ śatam || 27 ||
iti śrī anaghādēvi aṣṭōttaraśatanāma stōtram |
See more śrī dattātrēya stōtrāṇi for chanting.
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.