Shreyaskari Stotram – śrī śrēyaskarī stōtram


śrēyaskari śramanivāriṇi siddhavidyē
svānandapūrṇahr̥dayē karuṇātanō mē |
cittē vasa priyatamēna śivēna sārdhaṁ
māṅgalyamātanu sadaiva mudaiva mātaḥ || 1 ||

śrēyaskari śritajanōddharaṇaikadakṣē
dākṣāyaṇi kṣapita pātakatūlarāśē |
śarmaṇyapādayugalē jalajapramōdē
mitrētrayī prasr̥marē ramatāṁ manō mē || 2 ||

śrēyaskari praṇatapāmara pāradāna
jñāna pradānasaraṇiśrita pādapīṭhē |
śrēyāṁsi santi nikhilāni sumaṅgalāni
tatraiva mē vasatu mānasarājahaṁsaḥ || 3 ||

śrēyaskarīti tavanāma gr̥ṇāti bhaktyā
śrēyāṁsi tasya sadanē ca karī purastāt |
kiṁ kiṁ na sidhyati sumaṅgalanāma mālāṁ
dhr̥tvā sukhaṁ svapiti śēṣatanau ramēśaḥ || 4 ||

śrēyaskarīti varadēti dayāparēti
vēdōdarēti vidhiśaṅkara pūjitēti |
vāṇīti śambhuramaṇīti ca tāriṇīti
śrīdēśikēndra karuṇēti gr̥ṇāmi nityam || 5 ||

śrēyaskarī prakaṭamēva tavābhidhānaṁ
yatrāsti tatra ravivatprathamānavīryaṁ |
brahmēndrarudramarudādi gr̥hāṇi saukhyaiḥ
pūrṇāni nāmamahimā prathitastrilōkyām || 6 ||

śrēyaskari praṇatavatsalatā tvayīti
vācaṁ śr̥ṇuṣva saralāṁ sarasāṁ ca satyām |
bhaktyā natō:’smi vinatō:’smi sumaṅgalē tvat-
pādāmbujē praṇihitē mayi sannidhatsva || 7 ||

śrēyaskarīcaraṇasēvanatatparēṇa
kr̥ṣṇēna bhikṣuvapuṣā racitaṁ paṭhēdyaḥ |
tasya prasīdati surārivimardanīya-
mambā tanōti sadanēṣu sumaṅgalāni || 8 ||

yathāmati kr̥tastutau mudamupaiti mātā na kiṁ
yathāvi bhavadānatō mudamupaiti pātraṁ na kiṁ |
bhavāni tava saṁstutiṁ viracituṁ nacāhaṁ
kṣamastathāpi mudamēṣyasi pradiśasīṣṭamamba tvarāt || 9 ||

iti śrēyaskarī stōtram ||


See more dēvī stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed