Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
patañjaliruvāca |
suvarṇapadminītaṭāntadivyaharmyavāsinē
suparṇavāhanapriyāya sūryakōṭitējasē |
aparṇayā vihāriṇē phaṇādharēndradhāriṇē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 1 ||
satuṅgabhaṅgajahnujāsudhāṁśukhaṇḍamaulayē
pataṅgapaṅkajāsuhr̥tkr̥pīṭayōnicakṣuṣē |
bhujaṅgarājamaṇḍanāya puṇyaśālibandhavē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 2 ||
caturmukhānanāravindavēdagītabhūtayē
caturbhujānujāśarīraśōbhamānamūrtayē |
caturvidhārthadānaśauṇḍa tāṇḍavasvarūpiṇē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 3 ||
śaranniśākaraprakāśamandahāsamañjulā-
-dharapravālabhāsamānavaktramaṇḍalaśriyē |
karasphuratkapālamuktaraktaviṣṇupālinē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 4 ||
sahasrapuṇḍarīkapūjanaikaśūnyadarśanā-
-tsahasranētrakalpitārcanācyutāya bhaktitaḥ |
sahasrabhānumaṇḍalaprakāśacakradāyinē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 5 ||
rasārathāya ramyapatrabhr̥drathāṅgapāṇayē
rasādharēndracāpaśiñjinīkr̥tānilāśinē |
svasārathīkr̥tābjayōninunnavēdavājinē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 6 ||
atipragalbhavīrabhadrasiṁhanādagarjita-
-śrutiprabhītadakṣayāgabhāginākasadmanām |
gatipradāya garjitākhilaprapañcasākṣiṇē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 7 ||
mr̥kaṇḍusūnurakṣaṇāvadhūtadaṇḍapāṇayē
sugaṇḍamaṇḍalasphuratprabhājitāmr̥tāṁśavē |
akhaṇḍabhōgasampadarthalōkabhāvitātmanē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 8 ||
madhuripuvidhiśakramukhyadēvai-
-rapi niyamārcitapādapaṅkajāya |
kanakagiriśarāsanāya tubhyaṁ
rajatasabhāpatayē namaḥ śivāya || 9 ||
hālāsyanāthāya mahēśvarāya
hālāhalālaṅkr̥ta kandharāya |
mīnēkṣaṇāyāḥ patayē śivāya
namō namaḥ sundaratāṇḍavāya || 10 ||
iti śrīhālāsyamāhātmyē patañjalikr̥ta sadāśivāṣṭakam |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.