Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīparāṅkuśayōgīndra śaṭhāripramukhān gurūn |
maṅgalāśāsanaparān mahitānaniśaṁ bhajē ||
jagajjanmādilīlāya jagadānandahētavē |
jagaccakṣurnivāsāya śrīnr̥siṁhāya maṅgalam ||
navanārasiṁha mūrtayaḥ –
jvālā:’hōbala mālōla krōḍa kārañja bhārgavāḥ |
yōgānanda cchatravaṭa pāvanā navamūrtayaḥ ||
1| jvālā narasiṁha –
hiraṇyastambhasambhūti prakhyāta paramātmanē |
prahlādārtimuṣē jvālānarasiṁhāya maṅgalam || 1 ||
2| ahōbala narasiṁha –
śrīśaṭhāriyatīndrādi yōgihr̥tpadmabhānavē |
sarvatra paripūrṇāyā:’hōbilēśāya maṅgalam || 2 ||
3| mālōla narasiṁha –
vārijāvāritabhayairvāṇīpatimukhaiḥ suraiḥ |
mahitāya mahōdāra mālōlāyā:’stu maṅgalam || 3 ||
4| krōḍa narasiṁha –
varāhakuṇḍē mēdinyai vārāhārthapradāyinē |
dantalagna hiraṇyākṣa daṁṣṭrasiṁhāya maṅgalam || 4 ||
5| kārañja narasiṁha –
gōbhūhiraṇyanirviṇṇagōbhilajñānadāyinē |
prabhañjana śunāsīra kārañjāyā:’stu maṅgalam || 5 ||
6| bhārgava narasiṁha –
bhārgavākhya tapasvīśa bhāvanābhāvitātmanē |
akṣayyatīrthatīrastha bhārgavāyā:’stu maṅgalam || 6 ||
7| yōgānanda narasiṁha –
caturānanacētō:’bjacitrabhānusvarūpiṇē |
vēdādrigahvarasthāya yōgānandāya maṅgalam || 7 ||
8| chatravaṭa narasiṁha –
hāhāhūhvākhyagandharvanr̥ttagītahr̥tātmanē |
bhavahantr̥ taṭacchatra vaṭasiṁhāya maṅgalam || 8 ||
9| pāvana narasiṁha –
bhāradvāja mahāyōgi mahāpātakahāriṇē |
tāpanīyarahasyārtha pāvanāyā:’stu maṅgalam || 9 ||
maṅgalāśāsanamidaṁ mānivāsa munīritam |
mahanīyaṁ paṭhan śr̥ṇvan maṅgalāyatanaṁ bhavēt ||
iti śrī navanārasiṁha maṅgalaślōkāḥ |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.