Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkāśītitamadaśakam (81) – narakāsuravadhaṁ tathā subhadrāharaṇam |
snigdhāṁ mugdhāṁ satatamapi tāṁ lālayan satyabhāmāṁ
yātō bhūyaḥ saha khalu tayā yājñasēnīvivāham |
pārthaprītyai punarapi manāgāsthitō hastipuryāṁ
śakraprasthaṁ puramapi vibhō saṁvidhāyāgatō:’bhūḥ || 81-1 ||
bhadrāṁ bhadrāṁ bhavadavarajāṁ kauravēṇārthyamānāṁ
tvadvācā tāmahr̥ta kuhanāmaskarī śakrasūnuḥ |
tatra kruddhaṁ balamanunayan pratyagāstēna sārdhaṁ
śakraprasthaṁ priyasakhamudē satyabhāmāsahāyaḥ || 81-2 ||
tatra krīḍannapi ca yamunākūladr̥ṣṭāṁ gr̥hītvā
tāṁ kālindīṁ nagaramagamaḥ khāṇḍavaprīṇitāgniḥ |
bhrātr̥trastāṁ praṇayavivaśāṁ dēva paitr̥ṣvasēyīṁ
rājñāṁ madhyē sapadi jahr̥ṣē mitravindāmavantīm || 81-3 ||
satyāṁ gatvā punarudavahō nagnajinnandanāṁ tāṁ
badhvā saptāpi ca vr̥ṣavarānsaptamūrtirnimēṣāt |
bhadrāṁ nāma pradaduratha tē dēva santardanādyā-
statsōdaryāṁ varada bhavataḥ sāpi paitr̥ṣvasēyī || 81-4 ||
pārthādyairapyakr̥talavanaṁ tōyamātrābhilakṣyaṁ
lakṣaṁ chitvā śapharamavr̥thā lakṣmaṇāṁ madrakanyām |
aṣṭāvēvaṁ tava samabhavan vallabhāstatra madhyē
śuśrōtha tvaṁ surapatigirā bhaumaduścēṣṭitāni || 81-5 ||
smr̥tāyātaṁ pakṣipravaramadhirūḍhastvamagamō
vahannaṅkē bhāmāmupavanamivārātibhavanam |
vibhindan durgāṇi truṭitapr̥tanāśōnitarasaiḥ
puraṁ tāvatprāgjyōtiṣamakuruthāḥ śōṇitapuram || 81-6 ||
murastvāṁ pañcāsyō jaladhivanamadhyādudapatat
sa cakrē cakrēṇa pradalitaśirā maṅkṣu bhavatā |
caturdantairdantāvalapatibhirindhānasamaraṁ
rathāṅgēna chitvā narakamakarōstīrṇanarakam || 81-7 ||
stutō bhūmyā rājyaṁ sapadi bhagadattē:’sya tanayē
gajañcaikaṁ dattvā prajighayitha nāgānnijapurīm |
khalēnābaddhānāṁ svagatamanasāṁ ṣōḍaśa punaḥ
sahasrāṇi strīṇāmapi ca dhanarāśiṁ ca vipulam || 81-8 ||
bhaumāpāhr̥takuṇḍalaṁ tadaditērdātuṁ prayātō divaṁ
śakrādyairmahitaḥ samaṁ dayitayā dyustrīṣu dattahriyā |
hr̥tvā kalpataruṁ ruṣābhipatitaṁ jitvēndramabhyāgama-
stattu śrīmadadōṣa īdr̥śa iti vyākhyātumēvākr̥thāḥ || 81-9 ||
kalpadruṁ satyabhāmābhavanabhuvi sr̥jandvyaṣṭasāhasrayōṣāḥ
svīkr̥tya pratyagāraṁ vihitabahuvapurlālayankēlibhēdaiḥ |
āścaryānnāradālōkitavividhagatistatra tatrāpi gēhē
bhūyaḥ sarvāsu kurvan daśa daśa tanayān pāhi vātālayēśa || 81-10 ||
iti ēkāśītitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.