Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ṣaṭṣaṣṭitamadaśakam (66) – gōpījanāhlādanam |
upayātānāṁ sudr̥śāṁ kusumāyudhabāṇapātavivaśānām |
abhivāñchitaṁ vidhātuṁ kr̥tamatirapi tā jagātha vāmamiva || 66-1 ||
gaganagataṁ muninivahaṁ śrāvayituṁ jagitha kulavadhūdharmam |
dharmyaṁ khalu tē vacanaṁ karma tu nō nirmalasya viśvāsyam || 66-2 ||
ākarṇya tē pratīpāṁ vāṇīmēṇīdr̥śaḥ paraṁ dīnāḥ |
mā mā karuṇāsindhō parityajētyaticiraṁ vilēpustāḥ || 66-3 ||
tāsāṁ ruditairlapitaiḥ karuṇākulamānasō murārē tvam |
tābhiḥ samaṁ pravr̥ttō yamunāpulinēṣu kāmamabhirantum || 66-4 ||
candrakarasyandalasa-tsundarayamunātaṭāntavīthīṣu |
gōpījanōttarīyairāpāditasaṁstarō nyaṣīdastvam || 66-5 ||
sumadhuranarmālapanaiḥ karasaṅgrahaṇaiśca cuṁbanōllāsaiḥ |
gāḍhāliṅganasaṅgai-stvamaṅganālōkamākulīcakr̥ṣē || 66-6 ||
vāsōharaṇadinē yadvāsōharaṇaṁ pratiśrutaṁ tāsām |
tadapi vibhō rasavivaśasvāntānāṁ kāntasubhruvāmadadhāḥ || 66-7 ||
kandalitagharmalēśaṁ kundamr̥dusmēravaktrapāthōjam |
nandasuta tvāṁ trijagatsundaramupagūhya nanditā bālāḥ || 66-8 ||
virahēṣvaṅgāramayaḥ śr̥ṅgāramayaśca saṅgamē:’pi tvam
nitarāmaṅgāramayastatra punaḥ saṅgamē:’pi citramidam || 66-9 ||
rādhātuṅgapayōdhara-sādhuparīraṁbhalōlupātmānam |
ārādhayē bhavantaṁ pavanapurādhīśa śamaya sakalagadān || 66-10 ||
iti ṣaṭṣaṣṭitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.