Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ pañcapañcāśattamadaśakam (55) – kāliyanartanam
atha vāriṇi ghōrataraṁ phaṇinaṁ
prativārayituṁ kr̥tadhīrbhagavan |
drutamāritha tīraganīpataruṁ
viṣamārutaśōṣitaparṇacayam || 55-1 ||
adhiruhya padāṁburuhēṇa ca taṁ
navapallavatulyamanōjñarucā |
hradavāriṇi dūrataraṁ nyapataḥ
parighūrṇitaghōrataraṅgagaṇē || 55-2 ||
bhuvanatrayabhārabhr̥tō bhavatō
gurubhāravikampivijr̥ṁbhijalā |
parimajjayati sma dhanuḥśatakaṁ
taṭinī jhaṭiti sphuṭaghōṣavatī || 55-3 ||
atha dikṣu vidikṣu parikṣubhita-
bhramitōdaravārininādabharaiḥ |
udakādudagāduragādhipati-
stvadupāntamaśāntaruṣāndhamanāḥ || 55-4 ||
phaṇaśr̥ṅgasahasravinissr̥mara-
jvaladagnikaṇōgraviṣāṁbudharam |
purataḥ phaṇinaṁ samalōkayathā
bahuśr̥ṅgiṇamañjanaśailamiva || 55-5 ||
jvaladakṣiparikṣaradugraviṣa-
śvasanōṣmabharaḥ sa mahābhujagaḥ |
paridaśya bhavantamanantabalaṁ
samavēṣṭayadasphuṭacēṣṭamahō || 55-6 || [** parivēṣṭaya **]
avilōkya bhavantamathākulitē
taṭagāmini bālakadhēnugaṇē |
vrajagēhatalē:’pyanimittaśataṁ
samudīkṣya gatā yamunāṁ paśupāḥ || 55-7 ||
akhilēṣu vibhō bhavadīya daśā-
mavalōkya jihāsuṣu jīvabharam |
phaṇibandhanamāśu vimucya javā-
dudagamyata hāsajuṣā bhavatā || 55-8 ||
adhiruhya tataḥ phaṇirājaphaṇān
nanr̥tē bhavatā mr̥dupādarucā |
kalaśiñcitanūpuramañcumila-
tkarakaṅkaṇasaṅkulasaṅkvaṇitam || 55-9 ||
jahr̥ṣuḥ paśupāstutuṣurmunayō
vavr̥ṣuḥ kusumāni surēndragaṇāḥ |
tvayi nr̥tyati mārutagēhapatē
paripāhi sa māṁ tvamadāntagadāt || 55-10 ||
iti pañcapañcāttamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.