Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ caturdaśadaśakam (14) – kapilāvatāram
samanusmr̥tatāvakāṅghriyugmaḥ
sa manuḥ paṅkajasaṁbhavāṅgajanmā |
nijamantaramantarāyahīnaṁ
caritaṁ tē kathayansukhaṁ nināya || 14-1 ||
samayē khalu tatra kardamākhyō
druhiṇacchāyabhavastadīyavācā |
dhr̥tasargarasō nisargaramyaṁ
bhagavaṁstvāmayutaṁ samāḥ siṣēvē || 14-2 ||
garuḍōpari kālamēghakamraṁ
vilasatkēlisarōjapāṇipadmam |
hasitōllasitānanaṁ vibhō tvaṁ
vapurāviṣkuruṣē sma kardamāya || 14-3 ||
stuvatē pulakāvr̥tāya tasmai
manuputrīṁ dayitāṁ navāpi putrīḥ |
kapilaṁ ca sutaṁ svamēva paścāt
svagatiṁ cāpyanugr̥hya nirgatō:’bhūḥ || 14-4 ||
sa manuśśatarūpayā mahiṣyā
guṇavatyā sutayā ca dēvahūtyā |
bhavadīritanāradōpadiṣṭaḥ
samagātkardamamāgatipratīkṣam || 14-5 ||
manunōpahr̥tāṁ ca dēvahūtiṁ
taruṇīratnamavāpya kardamō:’sau |
bhavadarcananirvr̥tō:’pi tasyāṁ
dr̥ḍhaśuśrūṣaṇayā dadhau prasādam || 14-6 ||
sa punastvadupāsanaprabhāvā-
ddayitākāmakr̥tē kr̥tē vimānē |
vanitākulasaṅkulō navātmā
vyaharaddēvapathēṣu dēvahūtyā || 14-7 ||
śatavarṣamatha vyatītya sō:’yaṁ
nava kanyāḥ samavāpya dhanyarūpāḥ |
vanayānasamudyatō:’pi kāntā-
hitakr̥ttvajjananōtsukō nyavātsīt || 14-8 ||
nijabhartr̥girā bhavanniṣēvā-
niratāyāmatha dēva dēvahūtyām |
kapilastvamajāyathā janānāṁ
prathayiṣyanparamātmatattvavidyām || 14-9 ||
vanamēyuṣi kardamē prasannē
matasarvasvamupādiśañjananyai |
kapilātmaka vāyumandirēśa
tvaritaṁ tvaṁ paripāhi māṁ gadaughāt || 14-10 ||
iti caturdaśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.