Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ śatatamadaśakam (100) – bhagavataḥ kēśādipādavarṇanam |
agrē paśyāmi tējō nibiḍatarakalāyāvalīlōbhanīyaṁ
pīyūṣāplāvitō:’haṁ tadanu tadudarē divyakaiśōravēṣam |
tāruṇyāraṁbharamyaṁ paramasukharasāsvādarōmāñcitāṅgai-
rāvītaṁ nāradādyaivilasadupaniṣatsundarīmaṇḍalaiśca || 100-1 ||
nīlābhaṁ kuñcitāgraṁ ghanamamalataraṁ saṁyataṁ cārubhaṅgyā
ratnōttaṁsābhirāmaṁ valayitamudayaccandrakaiḥ piñchajālaiḥ |
mandārasraṅnivītaṁ tava pr̥thukabarībhāramālōkayē:’haṁ
snigdhaśvētōrdhvapuṇḍrāmapi ca sulalitāṁ phālabālēnduvīthīm || 100-2 ||
hr̥dyaṁ pūrṇānukampārṇavamr̥dulaharīcañcalabhrūvilāsai-
rānīlasnigdhapakṣmāvaliparilasitaṁ nētrayugmaṁ vibhō tē |
sāndracchāyaṁ viśālāruṇakamaladalākāramāmugdhatāraṁ
kāruṇyālōkalīlāśiśiritabhuvanaṁ kṣipyatāṁ mayyanāthē || 100-3 ||
uttuṅgōllāsināsaṁ harimaṇimukuraprōllasadgaṇḍapālī-
vyālōlatkarṇapāśāñcitamakaramaṇīkuṇḍaladvandvadīpram |
unmīladdantapaṅktisphuradaruṇataracchāyabiṁbādharāntaḥ-
prītiprasyandimandasmitamadhurataraṁ vaktramudbhāsatāṁ mē || 100-4 ||
bāhudvandvēna ratnōjjvalavalayabhr̥tā śōṇapāṇipravālē-
nōpāttāṁ vēṇunālīṁ prasr̥tanakhamayūkhāṅgulīsaṅgaśārām |
kr̥tvā vaktrāravindrē sumadhuravikasadrāgamudbhāvyamānaiḥ
śabdabrahmāmr̥taistvaṁ śiśiritabhuvanaissiñca mē karṇavīthīm || 100-5 ||
utsarpatkaustubhaśrītatibhiraruṇitaṁ kōmalaṁ kaṇṭhadēśaṁ
vakṣaḥ śrīvatsaramyaṁ taralatarasamuddīprahārapratānam |
nānāvarṇaprasūnāvalikisalayinīṁ vanyamālāṁ vilōla-
llōlaṁbāṁ laṁbamānāmurasi tava tathā bhāvayē ratnamālām || 100-6 ||
aṅgē pañcāṅgarāgairatiśayavikasatsaurabhākr̥ṣṭalōkaṁ
līnānēkatrilōkīvitatimapi kr̥śāṁ bibhrataṁ madhyavallīm |
śakrāśmanyastataptōjvalakanakanibhaṁ pītacēlaṁ dadhānaṁ
dhyāyāmō dīptaraśmisphuṭamaṇiraśanākiṅkiṇīmaṇḍitaṁ tvām || 100-7 ||
ūrū cārū tavōrū ghanamasr̥ṇarucau cittacōrau ramāyāḥ
viśvakṣōbhaṁ viśaṅkya dhruvamaniśamubhau pītacēlāvr̥tāṅgau |
ānamrāṇāṁ purastānnyasanadhr̥tasamastārthapālīsamudga-
cchāyaṁ jānudvayaṁ ca kramapr̥thulamanōjñē ca jaṅghē niṣēvē || 100-8 ||
mañjīraṁ mañjunādairiva padabhajanaṁ śrēya ityālapantaṁ
pādāgraṁ bhrāntimajjatpraṇatajanamanōmandarōddhārakūrmam |
uttuṅgātāmrarājannakharahimakarajyōtsnayā cā:’śritānāṁ
santāpadhvāntahantrīṁ tatimanukalayē maṅgalāmaṅgulīnām || 100-9 ||
yōgīndrāṇāṁ tvadaṅgēṣvadhikasumadhuraṁ muktibhājāṁ nivāsō
bhaktānāṁ kāmavarṣadyutarukisalayaṁ nātha tē pādamūlam |
nityaṁ cittasthitaṁ mē pavanapurapatē kr̥ṣṇa kāruṇyasindhō
hr̥tvā niḥśēṣatāpānpradiśatu paramānandasandōhalakṣmīm || 100-10 ||
ajñātvā tē mahattvaṁ yadiha nigaditaṁ viśvanātha kṣamēthāḥ
stōtraṁ caitatsahasrōttaramadhikataraṁ tvatprasādāya bhūyāt |
dvēdhā nārāyaṇīyaṁ śrutiṣu ca januṣā stutyatāvarṇanēna
sphītaṁ līlāvatārairidamiha kurutāmāyurārōgyasaukhyam || 100-11 ||
iti mēlpattūr śrīnārāyaṇabhaṭṭatirivaryaviracitaṁ nārāyaṇīyaṁ stōtraṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.