Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kulaśēkharapāṇḍya uvāca –
mahānīpāraṇyāntara kanakapadmākarataṭī
mahēndrānītāṣṭadvipadhr̥tavimānāntaragatam |
mahālīlābhūtaprakaṭitaviśiṣṭātmavibhavaṁ
mahādēvaṁ vandē madhuraśapharākṣīsahacaram || 1 ||
namannālīkākṣāmbuja bhavasunāśīra makuṭī
vamanmāṇikyāmśusphuradaruṇapādābjayugalam |
amandānandābdhiṁ harinayanapadmārcitapadaṁ
mahādēvaṁ vandē madhuraśapharākṣīsahacaram || 2 ||
mahāmātaṅgāsr̥gvaravasanamadīndratanayā
mahābhāgyaṁ mattāndhakakaraṭikaṇṭhīravavaram |
mahābhōgīndrōdyatphaṇagaṇigaṇālaṅkr̥tatanuṁ
mahādēvaṁ vandē madhuraśapharākṣīsahacaram || 3 ||
samīrāhārēndrāṅgadamakhilalōkaikajananaṁ
samīrāhārātmā praṇatajanahr̥tpadmanilayam |
sumīnākṣī vaktrāmbuja taruṇasūraṁ sumanasaṁ
mahādēvaṁ vandē madhuraśapharākṣīsahacaram || 4 ||
natāghaughāraṇyānalamanilabhuṅnāthavalayaṁ
sudhāmśōrardhāmśaṁ śirasi dadhataṁ jahnutanayām |
vadānyānāmādyaṁ varavibudhavandyaṁ varaguṇaṁ
mahādēvaṁ vandē madhuraśapharākṣīsahacaram || 5 ||
mahādugdhāmbōdhaumathanajavasambhūtamasitaṁ
mahākālaṁ kaṇṭhē sakalabhayabhaṅgāya dadhatam |
mahākāruṇyābdhiṁ madhumathana dr̥gdūracaraṇaṁ
mahādēvaṁ vandē madhuraśapharākṣīsahacaram || 6 ||
daśāsyāhaṅkāra druma kuliśitāṅguṣṭhanakharaṁ
niśānātha śrījinnijavadanabimbaṁ niravadhim |
viśālākṣaṁ viśvaprabhava bharaṇōpāyakaraṇaṁ
mahādēvaṁ vandē madhuraśapharākṣīsahacaram || 7 ||
anākāraṁhārikr̥tabhujagarājaṁ puraharaṁ
sanāthaṁ śarvāṇyā sarasiruhapatrāyatadr̥śam |
dinārambhādityāyutaśatanibhānandavapuṣaṁ
mahādēvaṁ vandē madhuraśapharākṣīsahacaram || 8 ||
umāpīnōttuṅga stanataṭala satkuṅkumaraja-
ssamāhārātyantāruṇavipuladōrantaratalam |
ramā vāṇīndrāṇīrativiracitārādhanavidhiṁ
mahādēvaṁ vandē madhuraśapharākṣīsahacaram || 9 ||
dharāpāthassvāhāsahacara jagatprāṇaśaśabhr̥-
tsurādhvāharnādādhvara karaśarīraṁ śaśidharam |
surāhārāsvādātiśaya nijavācaṁ sukhakaraṁ
mahādēvaṁ vandē madhuraśapharākṣīsahacaram || 10 ||
dharāpīṭhaṁ dhārādharakalaśamākāśavapuṣaṁ
dharābhr̥ddōddaṇḍaṁ tapana śaśi vaiśvānaradr̥śam |
virājannakṣatra prasavamudarībhūta jaladhiṁ
mahādēvaṁ vandē madhuraśapharākṣīsahacaram || 11 ||
suparṇāṅkāṁbhōjāsana dr̥gati dūrāṅghrimakuṭaṁ
suvarṇāhāra sraksuraviṭapiśākhāyutabhujam |
aparṇāpādābjāhati calita candrārthita jaṭaṁ
mahādēvaṁ vandē madhuraśapharākṣīsahacaram || 12 ||
makhārātiṁ mandasmita madhurabimbādhara lasa-
nmukhāṁbhōjaṁ mugdhāmr̥takiraṇacūḍāmaṇidharam |
nakhākr̥ṣṭēbhatvakparivr̥ta śarīraṁ paśupatiṁ
mahādēvaṁ vandē madhuraśapharākṣīsahacaram || 13 ||
sahasrābjaikōnē nijanayanamuddhr̥tya jayatē
sahasrākhyāpūrtyai sarasijadr̥śē yēna kr̥payā |
sahasrāraṁ dattaṁ tapana niyutābhaṁ rathapadaṁ
mahādēvaṁ vandē madhuraśapharākṣīsahacaram || 14 ||
rathāvanyāmnāyāśvamajarathakāraṁ raṇapaṭuṁ
rathāṅgādityēnduṁ rathapada dharāstraṁ rathivaram |
rathādhārēṣvāsaṁ rathadhara guṇaṁ ramyaphaladaṁ
mahādēvaṁ vandē madhuraśapharākṣīsahacaram || 15 ||
dharākarṣāpāsta pracura bhujakaṇḍūyana jalaṁ
dharāhāryadvaidhī karaṇahr̥talōkatrayabhayam |
smarākārāhārāvr̥tacaṭula pālānalakaṇaṁ
mahādēvaṁ vandē madhuraśapharākṣīsahacaram || 16 ||
sōmasundaranāthasya stōtraṁ bhaktyā paṭhanti yē |
śriyāparamayā yuktāśśivamantē bhajanti tē || 17 ||
iti śrīhālāsyamahātmyē kulaśēkharapāṇḍyakr̥tā śrīśivastutiḥ |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.