Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bhūmaṇḍalabhramaṇakathanam ||
gatēṣu vānarēndrēṣu rāmaḥ sugrīvamabravīt |
kathaṁ bhavān vijānītē sarvaṁ vai maṇḍalaṁ bhuvaḥ || 1 ||
sugrīvastu tatō rāmamuvāca praṇatātmavān |
śrūyatāṁ sarvamākhyāsyē vistarēṇa nararṣabha || 2 ||
yadā tu dundubhiṁ nāma dānavaṁ mahiṣākr̥tim |
parikālayatē vālī malayaṁ prati parvatam || 3 ||
tadā vivēśa mahiṣō malayasya guhāṁ prati |
vivēśa vālī tatrāpi malayaṁ tajjighāṁsayā || 4 ||
tatō:’haṁ tatra nikṣiptō guhādvāri vinītavat |
na ca niṣkramatē vālī tadā saṁvatsarē gatē || 5 ||
tataḥ kṣatajavēgēna āpupūrē tadā bilam |
tadahaṁ vismitō dr̥ṣṭvā bhrātr̥śōkaviṣārditaḥ || 6 ||
athāhaṁ kr̥tabuddhistu suvyaktaṁ nihatō guruḥ |
śilā parvatasaṅkāśā biladvāri mayāvr̥tā || 7 ||
aśaknuvanniṣkramituṁ mahiṣō viniśōditi |
tatō:’hamāgāṁ kiṣkindhāṁ nirāśastasya jīvitē || 8 ||
rājyaṁ ca sumahatprāptaṁ tārayā rumayā saha |
mitraiśca sahitastatra vasāmi vigatajvaraḥ || 9 ||
ājagāma tatō vālī hatvā taṁ dānavarṣabham |
tatō:’hamadadāṁ rājyaṁ gauravādbhayayantritaḥ || 10 ||
sa māṁ jighāṁsurduṣṭātmā vālī pravyathitēndriyaḥ |
parikālayatē krōdhāddhāvantaṁ sacivaiḥ saha || 11 ||
tatō:’haṁ vālinā tēna sānubandhaḥ pradhāvitaḥ |
nadīśca vividhāḥ paśyan vanāni nagarāṇi ca || 12 ||
ādarśatalasaṅkāśā tatō vai pr̥thivī mayā |
alātacakrapratimā dr̥ṣṭā gōṣpadavattadā || 13 ||
pūrvāṁ diśaṁ tatō gatvā paśyāmi vividhān drumān |
parvatāṁśca nadī ramyāḥ sarāṁsi vividhāni ca || 14 ||
udayaṁ tatra paśyāmi parvataṁ dhātumaṇḍitam |
kṣīrōdaṁ sāgaraṁ caiva nityamapsarasālayam || 15 ||
parikālayamānastu vālinā:’bhidrutastadā |
punarāvr̥tya sahasā prasthitō:’haṁ tadā vibhō || 16 ||
punarāvartamānastu vālinā:’bhidrutō drutam |
diśastasyāstatō bhūyaḥ prasthitō dakṣiṇāṁ diśam || 17 ||
vindhyapādapasaṅkīrṇāṁ candanadrumaśōbhitām |
drumaśailāṁstataḥ paśyan bhūyō dakṣiṇatō:’parān || 18 ||
paścimāṁ tu diśaṁ prāptō vālinā samabhidrutaḥ |
sampaśyan vividhān dēśānastaṁ ca girisattamam || 19 ||
prāpya cāstaṁ giriśrēṣṭhamuttarāṁ sampradhāvitaḥ |
himavantaṁ ca mēruṁ ca samudraṁ ca tathōttaram || 20 ||
yadā na vindaṁ śaraṇaṁ vālinā samabhidrutaḥ |
tadā māṁ buddhisampannō hanumān vākyamabravīt || 21 ||
idānīṁ mē smr̥taṁ rājan yathā vālī harīśvaraḥ |
mataṅgēna tadā śaptō hyasminnāśramamaṇḍalē || 22 ||
praviśēdyadi vai vālī mūrdhā:’sya śatadhā bhavēt |
tatra vāsaḥ sukhō:’smākaṁ nirudvignō bhaviṣyati || 23 ||
tataḥ parvatamāsādya r̥śyamūkaṁ nr̥pātmaja |
na vivēśa tadā vālī mataṅgasya bhayāttadā || 24 ||
ēvaṁ mayā tadā rājan pratyakṣamupalakṣitam |
pr̥thivīmaṇḍalaṁ kr̥tsnaṁ guhāmasyāgatastaḥ || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ṣaṭcatvāriṁśaḥ sargaḥ || 46 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.