Kishkindha Kanda Sarga 37 – kiṣkindhākāṇḍa saptatriṁśaḥ sargaḥ (37)


|| kapisēnāsamānayanam ||

ēvamuktastu sugrīvō lakṣmaṇēna mahātmanā |
hanumantaṁ sthitaṁ pārśvē sacivaṁ tvidamabravīt || 1 ||

mahēndrahimavadvindhyakailāsaśikharēṣu ca |
mandarē pāṇḍuśikharē pañcaśailēṣu yē sthitāḥ || 2 ||

taruṇādityavarṇēṣu bhrājamānēṣu sarvataḥ |
parvatēṣu samudrāntē paścimāyāṁ tu yē diśi || 3 ||

ādityabhavanē caiva girau sandhyābhrasannibhē |
padmatālavanaṁ bhīmaṁ saṁśritā haripuṅgavāḥ || 4 ||

añjanāmbudasaṅkāśāḥ kuñjarapratimaujasaḥ |
añjanē parvatē caiva yē vasanti plavaṅgamāḥ || 5 ||

vanaśailaguhāvāsā vānarāḥ kanakaprabhāḥ |
mērupārśvagatāścaiva yē dhūmragirisaṁśritāḥ || 6 ||

taruṇādityavarṇāśca parvatē ca mahāruṇē |
pibantō madhu mairēyaṁ bhīmavēgāḥ plavaṅgamāḥ || 7 ||

vanēṣu ca suramyēṣu sugandhiṣu mahatsu ca |
tāpasānāṁ ca ramyēṣu vanāntēṣu samantataḥ || 8 ||

tāṁstān samānaya kṣipraṁ pr̥thivyāṁ sarvavānarān |
sāmadānādibhiḥ sarvairāśu prēṣaya vānarān || 9 ||

prēṣitāḥ prathamaṁ yē ca mayā dūtā mahājavāḥ |
tvaraṇārthaṁ tu bhūyastvaṁ harīn samprēṣayāparān || 10 ||

yē prasaktāśca kāmēṣu dīrghasūtrāśca vānarāḥ |
ihānayasva tān sarvān śīghraṁ tu mama śāsanāt || 11 ||

ahōbhirdaśabhiryē hi nāgacchanti mamājñayā |
hantavyāstē durātmānō rājaśāsanadūṣakāḥ || 12 ||

śatānyatha sahasrāṇāṁ kōṭyaśca mama śāsanāt |
prayāntu kapisiṁhānāṁ diśō mama matē sthitāḥ || 13 ||

mēghaparvatasaṅkāśāśchādayanta ivāmbaram |
ghōrarūpāḥ kapiśrēṣṭhā yāntu macchāsanāditaḥ || 14 ||

tē gatijñā gatiṁ gatvā pr̥thivyāṁ sarvavānarāḥ |
ānayantu harīn sarvāṁstvaritāḥ śāsanānmama || 15 ||

tasya vānararājasya śrutvā vāyusutō vacaḥ |
dikṣu sarvāsu vikrāntān prēṣayāmāsa vānarān || 16 ||

tē padaṁ viṣṇuvikrāntaṁ patatrijyōtiradhvagāḥ |
prayātāḥ prahitā rājñā harayastatkṣaṇēna vai || 17 ||

tē samudrēṣu giriṣu vanēṣu ca sarassu ca |
vānarā vānarān sarvān rāmahētōracōdayan || 18 ||

mr̥tyukālōpamasyājñāṁ rājarājasya vānarāḥ |
sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ || 19 ||

tatastē:’ñjanasaṅkāśā girēstasmānmahājavāḥ |
tisraḥ kōṭyaḥ plavaṅgānāṁ niryayuryatra rāghavaḥ || 20 ||

astaṁ gacchati yatrārkastasmin girivarē sthitāḥ |
taptahēmamahābhāsastasmātkōṭyō daśa cyutāḥ || 21 ||

kailāsaśikharēbhyaśca siṁhakēsaravarcasām |
tataḥ kōṭisahasrāṇi vānarāṇāmupāgaman || 22 ||

phalamūlēna jīvantō himavantamupāśritāḥ |
tēṣāṁ kōṭisahasrāṇāṁ sahasraṁ samavartata || 23 ||

aṅgārakasamānānāṁ bhīmānāṁ bhīmakarmaṇām |
vindhyādvānarakōṭīnāṁ sahasrāṇyapatan drutam || 24 ||

kṣīrōdavēlānilayāstamālavanavāsinaḥ |
nārikēlāśanāścaiva tēṣāṁ saṅkhyā na vidyatē || 25 ||

vanēbhyō gahvarēbhyaśca saridbhyaśca mahājavāḥ |
āgacchadvānarī sēnā pibantīva divākaram || 26 ||

yē tu tvarayituṁ yātā vānarāḥ sarvavānarān |
tē vīrā himavacchailaṁ dadr̥śustaṁ mahādrumam || 27 ||

tasmin girivarē ramyē yajñō māhēśvaraḥ purā |
sarvadēvamanastōṣō babhau divyō manōharaḥ || 28 ||

annaniṣyandajātāni mūlāni ca phalāni ca |
amr̥tāsvādakalpāni dadr̥śustatra vānarāḥ || 29 ||

tadannasambhavaṁ divyaṁ phalaṁ mūlaṁ manōharam |
yaḥ kaścitsakr̥daśnāti māsaṁ bhavati tarpitaḥ || 30 ||

tāni mūlāni divyāni phalāni ca phalāśanāḥ |
auṣadhāni ca divyāni jagr̥hurhariyūthapāḥ || 31 ||

tasmācca yajñāyatanāt puṣpāṇi surabhīṇi ca |
āninyurvānarā gatvā sugrīvapriyakāraṇāt || 32 ||

tē tu sarvē harivarāḥ pr̥thivyāṁ sarvavānarān |
sañcōdayitvā tvaritā yūthānāṁ jagmuragrataḥ || 33 ||

tē tu tēna muhūrtēna yūthapāḥ śīghragāminaḥ |
kiṣkindhāṁ tvarayā prāptāḥ sugrīvō yatra vānaraḥ || 34 ||

tē gr̥hītvauṣadhīḥ sarvāḥ phalaṁ mūlaṁ ca vānarāḥ |
taṁ pratigrāhayāmāsurvacanaṁ cēdamabruvan || 35 ||

sarvē parigatāḥ śailāḥ samudrāśca vanāni ca |
pr̥thivyāṁ vānarāḥ sarvē śāsanādupayānti tē || 36 ||

ēvaṁ śrutvā tatō hr̥ṣṭaḥ sugrīvaḥ plavagādhipaḥ |
pratijagrāha tatprītastēṣāṁ sarvamupāyanam || 37 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē saptatriṁśaḥ sargaḥ || 37 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed