Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kapisēnāsamānayanam ||
ēvamuktastu sugrīvō lakṣmaṇēna mahātmanā |
hanumantaṁ sthitaṁ pārśvē sacivaṁ tvidamabravīt || 1 ||
mahēndrahimavadvindhyakailāsaśikharēṣu ca |
mandarē pāṇḍuśikharē pañcaśailēṣu yē sthitāḥ || 2 ||
taruṇādityavarṇēṣu bhrājamānēṣu sarvataḥ |
parvatēṣu samudrāntē paścimāyāṁ tu yē diśi || 3 ||
ādityabhavanē caiva girau sandhyābhrasannibhē |
padmatālavanaṁ bhīmaṁ saṁśritā haripuṅgavāḥ || 4 ||
añjanāmbudasaṅkāśāḥ kuñjarapratimaujasaḥ |
añjanē parvatē caiva yē vasanti plavaṅgamāḥ || 5 ||
vanaśailaguhāvāsā vānarāḥ kanakaprabhāḥ |
mērupārśvagatāścaiva yē dhūmragirisaṁśritāḥ || 6 ||
taruṇādityavarṇāśca parvatē ca mahāruṇē |
pibantō madhu mairēyaṁ bhīmavēgāḥ plavaṅgamāḥ || 7 ||
vanēṣu ca suramyēṣu sugandhiṣu mahatsu ca |
tāpasānāṁ ca ramyēṣu vanāntēṣu samantataḥ || 8 ||
tāṁstān samānaya kṣipraṁ pr̥thivyāṁ sarvavānarān |
sāmadānādibhiḥ sarvairāśu prēṣaya vānarān || 9 ||
prēṣitāḥ prathamaṁ yē ca mayā dūtā mahājavāḥ |
tvaraṇārthaṁ tu bhūyastvaṁ harīn samprēṣayāparān || 10 ||
yē prasaktāśca kāmēṣu dīrghasūtrāśca vānarāḥ |
ihānayasva tān sarvān śīghraṁ tu mama śāsanāt || 11 ||
ahōbhirdaśabhiryē hi nāgacchanti mamājñayā |
hantavyāstē durātmānō rājaśāsanadūṣakāḥ || 12 ||
śatānyatha sahasrāṇāṁ kōṭyaśca mama śāsanāt |
prayāntu kapisiṁhānāṁ diśō mama matē sthitāḥ || 13 ||
mēghaparvatasaṅkāśāśchādayanta ivāmbaram |
ghōrarūpāḥ kapiśrēṣṭhā yāntu macchāsanāditaḥ || 14 ||
tē gatijñā gatiṁ gatvā pr̥thivyāṁ sarvavānarāḥ |
ānayantu harīn sarvāṁstvaritāḥ śāsanānmama || 15 ||
tasya vānararājasya śrutvā vāyusutō vacaḥ |
dikṣu sarvāsu vikrāntān prēṣayāmāsa vānarān || 16 ||
tē padaṁ viṣṇuvikrāntaṁ patatrijyōtiradhvagāḥ |
prayātāḥ prahitā rājñā harayastatkṣaṇēna vai || 17 ||
tē samudrēṣu giriṣu vanēṣu ca sarassu ca |
vānarā vānarān sarvān rāmahētōracōdayan || 18 ||
mr̥tyukālōpamasyājñāṁ rājarājasya vānarāḥ |
sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ || 19 ||
tatastē:’ñjanasaṅkāśā girēstasmānmahājavāḥ |
tisraḥ kōṭyaḥ plavaṅgānāṁ niryayuryatra rāghavaḥ || 20 ||
astaṁ gacchati yatrārkastasmin girivarē sthitāḥ |
taptahēmamahābhāsastasmātkōṭyō daśa cyutāḥ || 21 ||
kailāsaśikharēbhyaśca siṁhakēsaravarcasām |
tataḥ kōṭisahasrāṇi vānarāṇāmupāgaman || 22 ||
phalamūlēna jīvantō himavantamupāśritāḥ |
tēṣāṁ kōṭisahasrāṇāṁ sahasraṁ samavartata || 23 ||
aṅgārakasamānānāṁ bhīmānāṁ bhīmakarmaṇām |
vindhyādvānarakōṭīnāṁ sahasrāṇyapatan drutam || 24 ||
kṣīrōdavēlānilayāstamālavanavāsinaḥ |
nārikēlāśanāścaiva tēṣāṁ saṅkhyā na vidyatē || 25 ||
vanēbhyō gahvarēbhyaśca saridbhyaśca mahājavāḥ |
āgacchadvānarī sēnā pibantīva divākaram || 26 ||
yē tu tvarayituṁ yātā vānarāḥ sarvavānarān |
tē vīrā himavacchailaṁ dadr̥śustaṁ mahādrumam || 27 ||
tasmin girivarē ramyē yajñō māhēśvaraḥ purā |
sarvadēvamanastōṣō babhau divyō manōharaḥ || 28 ||
annaniṣyandajātāni mūlāni ca phalāni ca |
amr̥tāsvādakalpāni dadr̥śustatra vānarāḥ || 29 ||
tadannasambhavaṁ divyaṁ phalaṁ mūlaṁ manōharam |
yaḥ kaścitsakr̥daśnāti māsaṁ bhavati tarpitaḥ || 30 ||
tāni mūlāni divyāni phalāni ca phalāśanāḥ |
auṣadhāni ca divyāni jagr̥hurhariyūthapāḥ || 31 ||
tasmācca yajñāyatanāt puṣpāṇi surabhīṇi ca |
āninyurvānarā gatvā sugrīvapriyakāraṇāt || 32 ||
tē tu sarvē harivarāḥ pr̥thivyāṁ sarvavānarān |
sañcōdayitvā tvaritā yūthānāṁ jagmuragrataḥ || 33 ||
tē tu tēna muhūrtēna yūthapāḥ śīghragāminaḥ |
kiṣkindhāṁ tvarayā prāptāḥ sugrīvō yatra vānaraḥ || 34 ||
tē gr̥hītvauṣadhīḥ sarvāḥ phalaṁ mūlaṁ ca vānarāḥ |
taṁ pratigrāhayāmāsurvacanaṁ cēdamabruvan || 35 ||
sarvē parigatāḥ śailāḥ samudrāśca vanāni ca |
pr̥thivyāṁ vānarāḥ sarvē śāsanādupayānti tē || 36 ||
ēvaṁ śrutvā tatō hr̥ṣṭaḥ sugrīvaḥ plavagādhipaḥ |
pratijagrāha tatprītastēṣāṁ sarvamupāyanam || 37 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē saptatriṁśaḥ sargaḥ || 37 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.