Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sugrīvalakṣmaṇānurōdhaḥ ||
ityuktastārayā vākyaṁ praśritaṁ dharmasaṁhitam |
mr̥dusvabhāvaḥ saumitriḥ pratijagrāha tadvacaḥ || 1 ||
tasmin pratigr̥hītē tu vākyē harigaṇēśvaraḥ |
lakṣmaṇātsumahattrāsaṁ vastraṁ klinnamivātyajat || 2 ||
tataḥ kaṇṭhagataṁ mālyaṁ citraṁ bahuguṇaṁ mahat |
cicchēda vimadaścāsīt sugrīvō vānarēśvaraḥ || 3 ||
sa lakṣmaṇaṁ bhīmabalaṁ sarvavānarasattamaḥ |
abravītpraśritaṁ vākyaṁ sugrīvaḥ sampraharṣayan || 4 ||
pranaṣṭā śrīśca kīrtiśca kapirājyaṁ ca śāśvatam |
rāmaprasādāt saumitrē punaḥ prāptamidaṁ mayā || 5 ||
kaḥ śaktastasya dēvasya vikhyātasya svakarmaṇā |
tādr̥śaṁ vikramaṁ vīra pratikartumarindama || 6 ||
sītāṁ prapsyati dharmātmā vadhiṣyati ca rāvaṇam |
sahāyamātrēṇa mayā rāghavaḥ svēna tējasā || 7 ||
sahāyakr̥tyaṁ kiṁ tasya yēna sapta mahādrumāḥ |
śailaśca vasudhā caiva bāṇēnaikēna dāritāḥ || 8 ||
dhanurvisphārayāṇasya yasya śabdēna lakṣmaṇa |
saśailā kampitā bhūmiḥ sahāyaistasya kiṁ nu vai || 9 ||
anuyātrāṁ narēndrasya kariṣyē:’haṁ nararṣabha |
gacchatō rāvaṇaṁ hantuṁ vairiṇaṁ sapuraḥsaram || 10 ||
yadi kiñcidatikrāntaṁ viśvāsāt praṇayēna vā |
prēṣyasya kṣamitavyaṁ mē na kaścinnāparādhyati || 11 ||
iti tasya bruvāṇasya sugrīvasya mahātmanaḥ |
abhavallakṣmaṇaḥ prītaḥ prēmṇā cainamuvāca ha || 12 ||
sarvathā hi mama bhrātā sanāthō vānarēśvara |
tvayā nāthēna sugrīva praśritēna viśēṣataḥ || 13 ||
yastē prabhāvaḥ sugrīva yacca tē śaucamārjavam |
arhastvaṁ kapirājyasya śriyaṁ bhōktumanuttamām || 14 ||
sahāyēna ca sugrīva tvayā rāmaḥ pratāpavān |
vadhiṣyati raṇē śatrūnacirānnātra saṁśayaḥ || 15 ||
dharmajñasya kr̥tajñasya saṅgrāmēṣvanivartinaḥ |
upapannaṁ ca yuktaṁ ca sugrīva tava bhāṣitam || 16 ||
dōṣajñaḥ sati sāmarthyē kō:’nyō bhāṣitumarhati |
varjayitvā mama jyēṣṭhaṁ tvāṁ ca vānarasattama || 17 ||
sadr̥śaścāsi rāmasya vikramēṇa balēna ca |
sahāyō daivatairdattaścirāya haripuṅgava || 18 ||
kiṁ tu śīghramitō vīra niṣkrāma tvaṁ mayā saha |
sāntvayasva vayasyaṁ tvaṁ bhāryāharaṇakarśitam || 19 ||
yacca śōkābhibhūtasya śrutvā rāmasya bhāṣitam |
mayā tvaṁ paruṣāṇyuktastacca tvaṁ kṣantumarhasi || 20 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ṣaṭtriṁśaḥ sargaḥ || 36 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.