Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| tārāvilāpaḥ ||
rāmacāpavisr̥ṣṭēna śarēṇāntakarēṇa tam |
dr̥ṣṭvā vinihataṁ bhūmau tārā tārādhipānanā || 1 ||
sā samāsādya bhartāraṁ paryaṣvajata bhāminī |
iṣuṇābhihataṁ dr̥ṣṭvā vālinaṁ kuñjarōpamam || 2 ||
vānarēndraṁ mahēndrābhaṁ śōkasantaptamānasā |
tārā tarumivōnmūlaṁ paryadēvayadāturā || 3 ||
raṇē dāruṇa vikrānta pravīra plavatāṁ vara |
kiṁ dīnāmapurōbhāgāmadya tvaṁ nābhibhāṣasē || 4 ||
uttiṣṭha hariśārdūla bhajasva śayanōttamam |
naivaṁvidhāḥ śēratē hi bhūmau nr̥patisattamāḥ || 5 ||
atīva khalu tē kāntā vasudhā vasudhādhipa |
gatāsurapi yāṁ gātrairmāṁ vihāya niṣēvasē || 6 ||
vyaktamanyā tvayā vīra dharmataḥ sampravartitā |
kiṣkindhēva purī ramyā svargamārgē vinirmitā || 7 ||
yānyasmābhistvayā sārdhaṁ vanēṣu madhugandhiṣu |
vihr̥tāni tvayā kālē tēṣāmuparamaḥ kr̥taḥ || 8 ||
nirānandā nirāśāhaṁ nimagnā śōkasāgarē |
tvayi pañcatvamāpannē mahāyūthapayūthapē || 9 ||
hr̥dayaṁ susthiraṁ mahyaṁ dr̥ṣṭvā vinihataṁ patim |
yanna śōkābhisantaptaṁ sphuṭatē:’dya sahasradhā || 10 ||
sugrīvasya tvayā bhāryā hr̥tā sa ca vivāsitaḥ |
yattu tasya tvayā vyuṣṭiḥ prāptēyaṁ plavagādhipa || 11 ||
niḥśrēyasaparā mōhāttvayā cāhaṁ vigarhitā |
yaiṣā:’bravaṁ hitaṁ vākyaṁ vānarēndra hitaiṣiṇī || 12 ||
rūpayauvanadr̥ptānāṁ dakṣiṇānāṁ ca mānada |
nūnamapsarasāmārya cittāni pramathiṣyasi || 13 ||
kālō niḥsaṁśayō nūnaṁ jīvitāntakarastava |
balādyēnāvapannō:’si sugrīvasyāvaśō vaśam || 14 ||
vaidhavyaṁ śōkasantāpaṁ kr̥paṇaṁ kr̥paṇā satī |
aduḥkhōpacitā pūrvaṁ vartayiṣyāmyanāthavat || 15 ||
lālitaścāṅgadō vīraḥ sukumāraḥ sukhōcitaḥ |
vatsyatē kāmavasthāṁ mē pitr̥vyē krōdhamūrchitē || 16 ||
kuruṣva pitaraṁ putra sudr̥ṣṭaṁ dharmavatsalam |
durlabhaṁ darśanaṁ vatsa tava tasya bhaviṣyati || 17 ||
samāśvāsaya putraṁ tvaṁ sandēśaṁ sandiśasva ca |
mūrdhni cainaṁ samāghrāya pravāsaṁ prasthitō hyasi || 18 ||
rāmēṇa hi mahatkarmakr̥taṁ tvāmabhinighnatā |
ānr̥ṇyaṁ ca gataṁ tasya sugravasya pratiśravē || 19 ||
sakāmō bhava sugrīva rumāṁ tvaṁ pratipatsyasē |
bhuṅkṣva rājyamanudvignaḥ śastō bhrātā ripustava || 20 ||
kiṁ māmēvaṁ vilapatīṁ prēmṇā tvaṁ nābhibhāṣasē |
imāḥ paśya varā bahvīrbhāryāstē vānarēśvara || 21 ||
tasyā vilapitaṁ śrutvā vānaryaḥ sarvataśca tāḥ |
parigr̥hyāṅgadaṁ dīnaṁ duḥkhārtāḥ paricukruśuḥ || 22 ||
kimaṅgadaṁ sāṅgadavīrabāhō
vihāya yāsyadya cirapravāsam |
na yuktamēvaṁ guṇasannikr̥ṣṭaṁ
vihāya putraṁ priyaputra gantum || 23 ||
kimapriyiṁ tē priyacāruvēṣa
mayā kr̥taṁ nātha sutēna vā tē |
sahāṅgadāṁ māṁ sa vihāya vīra
yatprasthitō dīrghamitaḥ pravāsam || 24 ||
yadyapriyaṁ kiñcidasampradhārya
kr̥taṁ mayā syāttava dīrghabāhō |
kṣamasva mē taddharivaṁśanātha
vrajāmi mūrdhnā tava vīra pādau || 25 ||
tathā tu tārā karuṇaṁ rudantī
bhartuḥ samīpē saha vānarībhiḥ |
vyavasyata prāyamupōpavēṣṭu-
-manindyavarṇā bhuvi yatra vālī || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē viṁśaḥ sargaḥ || 20 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.