Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmādhikṣēpaḥ ||
tataḥ śarēṇābhihatō rāmēṇa raṇakarkaśaḥ |
papāta sahasā vālī nikr̥tta iva pādapaḥ || 1 ||
sa bhūmau nyastasarvāṅgastaptakāñcanabhūṣaṇaḥ |
apataddēvarājasya muktaraśmiriva dhvajaḥ || 2 ||
tasminnipatitē bhūmau vānarāṇāṁ gaṇēśvarē |
naṣṭacandramiva vyōma na vyarājata bhūtalam || 3 ||
bhūmau nipatitasyāpi tasya dēhaṁ mahātmanaḥ |
na śrīrjahāti na prāṇā na tējō na parākramaḥ || 4 ||
śakradattā varā mālā kāñcanī vajrabhūṣitā |
dadhāra harimukhyasya prāṇāṁstējaḥ śriyaṁ ca sā || 5 ||
sa tayā mālayā vīrō haimayā hariyūthapaḥ |
sandhyānuraktaparyantaḥ payōdhara ivābhavat || 6 ||
tasya mālā ca dēhaśca marmaghātī ca yaḥ śaraḥ |
tridhēva racitā lakṣmīḥ patitasyāpi śōbhatē || 7 ||
tadastraṁ tasya vīrasya svargamārgaprabhāvanam |
rāmabāṇāsanōtkṣiptamāvahat paramāṁ gatim || 8 ||
taṁ tadā patitaṁ saṅkhyē gatārciṣamivānalam |
bahumānya ca taṁ vīraṁ vīkṣamāṇaṁ śanairiva || 9 ||
yayātimiva puṇyāntē dēvalōkātparicyutam |
ādityamiva kālēna yugāntē bhuvi pātitam || 10 ||
mahēndramiva durdharṣaṁ mahēndramiva duḥsaham |
mahēndraputraṁ patitaṁ vālinaṁ hēmamālinam || 11 ||
siṁhōraskaṁ mahābāhuṁ dīptāsyaṁ harilōcanam |
lakṣmaṇānugatō rāmō dadarśōpasasarpa ca || 12 ||
taṁ dr̥ṣṭvā rāghavaṁ vālī lakṣmaṇaṁ ca mahābalam |
abravītpraśritaṁ vākyaṁ paruṣaṁ dharmasaṁhitam || 13 ||
tvaṁ narādhipatēḥ putraḥ prathitaḥ priyadarśanaḥ |
kulīnaḥ sattvasampannastējasvī caritavrataḥ || 14 ||
parāṅmukhavadhaṁ kr̥tvā kō nu prāptastvayā guṇaḥ |
yadahaṁ yuddhasaṁrabdhaḥ śarēṇōrasi tāḍitaḥ || 15 ||
[* adhikaślōkaḥ –
kulīnaḥ sattvasampannastējasvī caritavrataḥ |
rāmaḥ karuṇavēdī ca prajānāṁ ca hitē rataḥ ||
*]
sānukrōśō jitōtsāhaḥ samayajñō dr̥ḍhavrataḥ |
iti tē sarvabhūtāni kathayanti yaśō bhuvi || 16 ||
damaḥ śamaḥ kṣamā dharmō dhr̥tiḥ satyaṁ parākramaḥ |
pārthivānāṁ guṇā rājan daṇḍaścāpyaparādhiṣu || 17 ||
tān guṇān sampradhāryāhamagryaṁ cābhijanaṁ tava |
tārayā pratiṣiddhō:’pi sugrīvēṇa samāgataḥ || 18 ||
na māmanyēna saṁrabdhaṁ pramattaṁ yōddhumarhati |
iti mē buddhirutpannā babhūvādarśanē tava || 19 ||
sa tvāṁ vinihatātmānaṁ dharmadhvajamadhārmikam |
jānē pāpasamācāraṁ tr̥ṇaiḥ kūpamivāvr̥tam || 20 ||
satāṁ vēṣadharaṁ pāpaṁ pracchannamiva pāvakam |
nāhaṁ tvāmabhijānāmi dharmacchadmābhisaṁvr̥tam || 21 ||
viṣayē vā purē vā tē yadā nāpakarōmyaham |
na ca tvāmavajānē ca kasmāttvaṁ haṁsyakilbiṣam || 22 ||
phalamūlāśanaṁ nityaṁ vānaraṁ vanagōcaram |
māmihāpratiyuddhyantamanyēna ca samāgatam || 23 ||
liṅgamapyasti tē rājan dr̥śyatē dharmasaṁhitam |
kaḥ kṣatriyakulē jātaḥ śrutavānnaṣṭasaṁśayaḥ || 24 ||
dharmaliṅgapraticchannaḥ krūraṁ karma samācarēt |
rāma rājakulē jātō dharmavāniti viśrutaḥ || 25 ||
abhavyō bhavyarūpēṇa kimarthaṁ paridhāvasi |
sāma dānaṁ kṣamā dharmaḥ satyaṁ dhr̥tiparākramau || 26 ||
pārthivānāṁ guṇā rājan daṇḍaścāpyaparādhiṣu |
vayaṁ vanacarā rāma mr̥gā mūlaphalāśanāḥ || 27 ||
ēṣā prakr̥tirasmākaṁ puruṣastvaṁ narēśvaraḥ |
bhūmirhiraṇyaṁ rūpyaṁ ca vigrahē kāraṇāni ca || 28 ||
atra kastē vanē lōbhō madīyēṣu phalēṣu vā |
nayaśca vinayaścōbhau nigrahānugrahāvapi || 29 ||
rājavr̥ttirasaṅkīrṇā na nr̥pāḥ kāmavr̥ttayaḥ |
tvaṁ tu kāmapradhānaśca kōpanaścānavasthitaḥ || 30 ||
rājavr̥ttaiśca saṅkīrṇaḥ śarāsanaparāyaṇaḥ |
na tē:’styapacitirdharmē nārthē buddhiravasthitā || 31 ||
indriyaiḥ kāmavr̥ttaḥ san kr̥ṣyasē manujēśvara |
hatvā bāṇēna kākutstha māmihānaparādhinam || 32 ||
kiṁ vakṣyasi satāṁ madhyē karma kr̥tvā jugupsitam |
rājahā brahmahā gōghnaścōraḥ prāṇivadhē rataḥ || 33 ||
nāstikaḥ parivēttā ca sarvē nirayagāminaḥ |
sūcakaśca kadaryaśca mitraghnō gurutalpagaḥ || 34 ||
lōkaṁ pāpātmanāmētē gacchantyatra na saṁśayaḥ |
adhāryaṁ carma mē sadbhī rōmāṇyasthi ca varjitam || 35 ||
abhakṣyāṇi ca māṁsāni tvadvidhairdharmacāribhiḥ |
pañca pañcanakhā bhakṣyā brahmakṣatrēṇa rāghava || 36 ||
śalyakaḥ śvāvidhō gōdhā śaśaḥ kūrmaśca pañcamaḥ |
carma cāsthi ca mē rājan na spr̥śanti manīṣiṇaḥ || 37 ||
abhakṣyāṇi ca māṁsāni sō:’haṁ pañcanakhō hataḥ |
tārayā vākyamuktō:’haṁ satyaṁ sarvajñayā hitam || 38 ||
tadatikramya mōhēna kālasya vaśamāgataḥ |
tvayā nāthēna kākutstha na sanāthā vasundharā || 39 ||
pramadā śīlasampannā dhūrtēna patinā yathā |
śaṭhō naikr̥tikaḥ kṣudrō mithyāpraśritamānasaḥ || 40 ||
kathaṁ daśarathēna tvaṁ jātaḥ pāpō mahātmanā |
chinnacāritrakakṣyēṇa satāṁ dharmātivartinā || 41 ||
tyaktadharmāṅkuśēnāhaṁ nihatō rāmahastinā |
aśubhaṁ cāpyayuktaṁ ca satāṁ caiva vigarhitam || 42 ||
vakṣyasē cēdr̥śaṁ kr̥tvā sadbhiḥ saha samāgataḥ |
udāsīnēṣu yō:’smāsu vikramastē prakāśitaḥ || 43 ||
apakāriṣu taṁ rājan na hi paśyāmi vikramam |
dr̥śyamānastu yudhyēthā mayā yadi nr̥pātmaja || 44 ||
adya vaivasvataṁ dēvaṁ paśyēstvaṁ nihatō mayā |
tvayā:’dr̥śyēna tu raṇē nihatō:’haṁ durāsadaḥ || 45 ||
prasuptaḥ pannagēnēva naraḥ pāpavaśaṁ gataḥ |
sugrīvapriyakāmēna yadahaṁ nihatastvayā || 46 ||
māmēva yadi pūrvaṁ tvamētadarthamacōdayaḥ |
maithilīmahamēkāhnā tava cānītavān bhavēt || 47 ||
kaṇṭhē baddhvā pradadyāṁ tē nihataṁ rāvaṇaṁ raṇē |
nyastāṁ sāgaratōyē vā pātālē vāpi maithilīm || 48 ||
ānayēyaṁ tavādēśācchvētāmaśvatarīmiva |
yuktaṁ yatprāpnuyādrājyaṁ sugrīvaḥ svargatē mayi || 49 ||
ayuktaṁ yadadharmēṇa tvayā:’haṁ nihatō raṇē |
kāmamēvaṁvidhō lōkaḥ kālēna viniyujyatē |
kṣamaṁ cēdbhavatā prāptamuttaraṁ sādhu cintyatām || 50 ||
ityēvamuktvā pariśuṣkavakraḥ
śarābhighātādvyathitō mahātmā |
samīkṣya rāmaṁ ravisannikāśaṁ
tūṣṇīṁ babhūvāmararājasūnuḥ || 51 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē saptadaśaḥ sargaḥ || 17 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.