Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kadācitkālindītaṭavipinasaṅgītakavarō
mudā gōpīnārīvadanakamalāsvādamadhupaḥ |
ramāśambhubrahmā:’marapatigaṇēśā:’rcitapadō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē || 1 ||
arthaṁ – appuḍappuḍu kālindī nadi tīraṁlō unna aḍavulalō tana (vēṇugāna) saṅgītamunu nimpuvāḍu, ānandantō vikasiñcina gōpikā strīla mukha padmamulanu āsvādistū tummēdavalē vihariñcuvāḍu, ramā, śambhu, brahma, amarapati (indruḍu) mariyu gaṇēśunicē arcimpabaḍu pādamulu kalavāḍu ayina jagamulanniṭiki nāthuḍaina jagannātha svāmī, nā kanulaprayāṇamulandu ēllappuḍu uṇḍumu|
bhujē savyē vēṇuṁ śirasi śikhipiñchaṁ kaṭitaṭē
dukūlaṁ nētrāntē sahacarakaṭākṣaṁ (ca) vidadhat |
sadā śrīmadbr̥ndāvanavasatilīlāparicayō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē || 2 ||
arthaṁ – ēḍamacētilō vēṇuvunu, śirassuna nēmalipiñchamunu, naḍumuku śrēṣṭamaina vastramulu dhariñci, tana krīgaṇṭi cūpulatō tana sahacarulaku kaṭākṣamunu iccuvāḍu, ēllappuḍū śrīmantamaina br̥ndāvanaṁlō uṇṭū tana līlalanu cūpuvāḍu ayina jagannātha svāmī, nā kanulaprayāṇamulandu ēllappuḍu uṇḍumu|
mahāmbhōdhēstīrē kanakarucirē nīlaśikharē
vasan prāsādāntaḥ sahajabalabhadrēṇa balinā |
subhadrāmadhyasthaḥ sakalasurasēvāvasaradō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē || 3 ||
arthaṁ – mahāsāgaramu yōkka tīramandu unna baṅgāru varṇaṁ kaligina isuka rēṇuvula vadda unna nīlācala śikharamandu unna rājabhavanaṁlō, anujuḍaina, balaśāli ayina balabhadrunitō kalisi, tama madhya subhadratō kūḍi, sakala dēvatalu sēviñcē avakāśaṁ kōsaṁ ēdurucūstū unna jagannātha svāmī, nā kanulaprayāṇamulandu ēllappuḍu uṇḍumu|
kr̥pāpārāvāraḥ sajalajaladaśrēṇirucirō
ramāvāṇīsōmasphuradamalapadmōdbhavamukhaiḥ |
surēndrairārādhyaḥ śrutigaṇaśikhāgītacaritō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē || 4 ||
arthaṁ – kr̥pa samudramanta kaligi, jalamu niṇḍugā unna nallamabbula vaṇṭi śōbha kaliginavāḍu, rama (lakṣmīdēvi), vāṇī (sarasvatīdēvi) laku ānandamu kaligiñcuvāḍu, surēndrunicē ārādhimpabaḍuvāḍu, śr̥tulayandu (vēdamulu) unna unnata gītalacē (vākyabōdhalu) kīrtimpadagga caritamu kalavāḍu ayina jagannātha svāmī, nā kanulaprayāṇamulandu ēllappuḍu uṇḍumu|
rathārūḍhō gacchan pathi militabhūdēvapaṭalaiḥ
stutiprādurbhāvaṁ pratipadamupākarṇya sadayaḥ |
dayāsindhurbandhuḥ sakalajagatāṁ sindhusutayā
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē || 5 ||
arthaṁ – rathamunu ēkki tirugutū, rahadārulalō kalisipōyi vyaktamavutunna stutulanu aḍugaḍugunā appaṭikappuḍu viṇṭū, sāgaramanta daya kaligi, sakala jagattulayandu bandhuvuvalē, samudramuyōkka putrunivalē unna jagannātha svāmī, nā kanulaprayāṇamulandu ēllappuḍu uṇḍumu|
parabrahmāpīḍaḥ kuvalayadalōtphullanayanō
nivāsī nīlādrau nihitacaraṇō:’nantaśirasi |
rasānandō rādhāsarasavapurāliṅganasukhō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē || 6 ||
arthaṁ – kuñciñcina parabrahma svarūpamutō, nīlikamala dalamulavaṇṭi vikasiñcina nayanamulu kaligi, nīlādri (nīlācala) nivāsi, anantuḍi śirassupai uñcina pādamulatō, rasānandabhariturālaina rādha yōkka andamaina śarīramucē ānandamugā kaugiliñcukōnabaḍi unna jagannātha svāmī, nā kanulaprayāṇamulandu ēllappuḍu uṇḍumu|
na vai prārthyaṁ rājyaṁ na ca kanakatā bhōgavibhavē
na yācē:’haṁ ramyāṁ nikhilajanakāmyāṁ varavadhūm |
sadā kālē kālē pramathapatinā gītacaritō
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē || 7 ||
arthaṁ – rājyamulanu, baṅgāramu mariyu ratnamula vaṇṭi sampadanu yāciñcanu| andaricē vāñchimpabaḍu andamaina strīni aḍaganu| annikālamula yandu pramathapati (śivuḍu) cē kīrtimpabaḍu caritamu kaligina jagannātha svāmī, nā kanulaprayāṇamulandu ēllappuḍu uṇḍumu|
hara tvaṁ saṁsāraṁ drutataramasāraṁ surapatē
hara tvaṁ pāpānāṁ vitatimaparāṁ yādavapatē |
ahō dīnānāthaṁ nihitamacalaṁ pātumaniśaṁ
jagannāthaḥ svāmī nayanapathagāmī bhavatu mē || 8 ||
arthaṁ – upayōgaṁ lēni ī bhautikamaina saṁsāramunu nīvu tvaragā harimpumu ō surapatī| aparimitamugā vyāpiñcina nā pāpamulanu tōlagimpumu ō yādavapatī| āhā, dīnulaku, anāthulaku nī ī caraṇamulu spaṣṭamaina nivāsamu| (kanuka ō) jagannātha svāmī, nā kanulaprayāṇamulandu ēllappuḍu uṇḍumu|
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī jagannāthāṣṭakaṁ sampūrṇam |
(ī arthamu śrī maṇḍā kr̥ṣṇaśrīkānta śarmaku sphuriñci vrāyabaḍinadi|)
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.