Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
br̥haspatiruvāca |
indra śr̥ṇu pravakṣyāmi kavacaṁ paramādbhutam |
yaddhr̥tvā munayaḥ pūtā jīvanmuktāśca bhāratē || 1 ||
kavacaṁ bibhratō vyādhirna bhiyā:’:’yāti sannidhim |
yathā dr̥ṣṭvā vainatēyaṁ palāyantē bhujaṅgamāḥ || 2 ||
śuddhāya gurubhaktāya svaśiṣyāya prakāśayēt |
khalāya paraśiṣyāya dattvā mr̥tyumavāpnuyāt || 3 ||
jagadvilakṣaṇasyāsya kavacasya prajāpatiḥ |
r̥ṣiśchandaśca gāyatrī dēvō dinakaraḥ svayam || 4 ||
vyādhipraṇāśē saundaryē viniyōgaḥ prakīrtitaḥ |
sadyō rōgaharaṁ sāraṁ sarvapāpapraṇāśanam || 5 ||
ōṁ klīṁ hrīṁ śrīṁ śrīsūryāya svāhā mē pātu mastakam |
aṣṭādaśākṣarō mantraḥ kapālaṁ mē sadā:’vatu || 6 ||
ōṁ hrīṁ hrīṁ śrīṁ śrīṁ sūryāya svāhā mē pātu nāsikām |
cakṣurmē pātu sūryaśca tārakaṁ ca vikartanaḥ || 7 ||
bhāskarō mē:’dharaṁ pātu dantān dinakaraḥ sadā |
pracaṇḍaḥ pātu gaṇḍaṁ mē mārtāṇḍaḥ karṇamēva ca |
mihiraśca sadā skandhē jaṅghē pūṣā sadā:’vatu || 8 ||
vakṣaḥ pātu raviḥ śaśvannābhiṁ sūryaḥ svayaṁ sadā |
kaṅkālaṁ mē sadā pātu sarvadēvanamaskr̥taḥ || 9 ||
karṇau pātu sadā bradhnaḥ pātu pādau prabhākaraḥ |
vibhākarō mē sarvāṅgaṁ pātu santatamīśvaraḥ || 10 ||
iti tē kathitaṁ vatsa kavacaṁ sumanōharam |
jagadvilakṣaṇaṁ nāma trijagatsu sudurlabham || 11 ||
purā dattaṁ ca manavē pulastyēna tu puṣkarē |
mayā dattaṁ ca tubhyaṁ tadyasmai kasmai na dēhi bhōḥ || 12 ||
vyādhitō mucyasē tvaṁ ca kavacasya prasādataḥ |
bhavānarōgī śrīmāṁśca bhaviṣyati na saṁśayaḥ || 13 ||
lakṣavarṣahaviṣyēṇa yatphalaṁ labhatē naraḥ |
tatphalaṁ labhatē nūnaṁ kavacasyāsya dhāraṇāt || 14 ||
idaṁ kavacamajñātvā yō mūḍhō bhāskaraṁ yajēt |
daśalakṣaprajaptō:’pi mantrasiddhirna jāyatē || 15 ||
iti śrībrahmavaivartē mahāpurāṇē gaṇapatikhaṇḍē ēkōnaviṁśō:’dhyāyē br̥haspati kr̥ta śrī sūrya kavacam |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.