Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīcaṇḍīkavacasya brahmā r̥ṣiḥ, anuṣṭup chandaḥ, śrīcāmuṇḍā dēvatā, aṅganyāsōktamātarō bījaṁ, digbandhadēvatāstatvaṁ, śrījagadambāprītyarthē saptaśatī pāṭhāṅga japē viniyōgaḥ |
ōṁ namaścaṇḍikāyai |
mārkaṇḍēya uvāca |
yadguhyaṁ paramaṁ lōkē sarvarakṣākaraṁ nr̥ṇām |
yanna kasyacidākhyātaṁ tanmē brūhi pitāmaha || 1 ||
brahmōvāca |
asti guhyatamaṁ vipra sarvabhūtōpakārakam |
dēvyāstu kavacaṁ puṇyaṁ tacchr̥ṇuṣva mahāmunē || 2 ||
prathamaṁ śailaputrīti dvitīyaṁ brahmacāriṇī |
tr̥tīyaṁ candraghaṇṭēti kūṣmāṇḍēti caturthakam || 3 ||
pañcamaṁ skandamātēti ṣaṣṭhaṁ kātyāyanīti ca |
saptamaṁ kālarātrīti mahāgaurīti cāṣṭamam || 4 ||
navamaṁ siddhidātrī ca navadurgāḥ prakīrtitāḥ |
uktānyētāni nāmāni brahmaṇaiva mahātmanā || 5 ||
agninā dahyamānastu śatrumadhyē gatō raṇē |
viṣamē durgamē caiva bhayārtāḥ śaraṇaṁ gatāḥ || 6 ||
na tēṣāṁ jāyatē kiñcidaśubhaṁ raṇasaṅkaṭē |
nāpadaṁ tasya paśyāmi śōkaduḥkhabhayaṁ na hi || 7 ||
yaistu bhaktyā smr̥tā nūnaṁ tēṣāṁ vr̥ddhiḥ prajāyatē | [siddhiḥ]
yē tvāṁ smaranti dēvēśi rakṣasē tānna saṁśayaḥ || 8 ||
prētasaṁsthā tu cāmuṇḍā vārāhī mahiṣāsanā |
aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā || 9 ||
māhēśvarī vr̥ṣārūḍhā kaumārī śikhivāhanā |
lakṣmīḥ padmāsanā dēvī padmahastā haripriyā || 10 ||
śvētarūpadharā dēvī īśvarī vr̥ṣavāhanā |
brāhmī haṁsasamārūḍhā sarvābharaṇabhūṣitā || 11 ||
ityētā mātaraḥ sarvāḥ sarvayōgasamanvitāḥ |
nānābharaṇaśōbhāḍhyā nānāratnōpaśōbhitāḥ || 12 ||
dr̥śyantē rathamārūḍhā dēvyaḥ krōdhasamākulāḥ |
śaṅkhaṁ cakraṁ gadāṁ śaktiṁ halaṁ ca musalāyudham || 13 ||
khēṭakaṁ tōmaraṁ caiva paraśuṁ pāśamēva ca |
kuntāyudhaṁ triśūlaṁ ca śārṅgamāyudhamuttamam || 14 ||
daityānāṁ dēhanāśāya bhaktānāmabhayāya ca |
dhārayantyāyudhānītthaṁ dēvānāṁ ca hitāya vai || 15 ||
namastē:’stu mahāraudrē mahāghōraparākramē |
mahābalē mahōtsāhē mahābhayavināśini || 16 ||
trāhi māṁ dēvi duṣprēkṣyē śatrūṇāṁ bhayavardhini |
prācyāṁ rakṣatu māmaindrī āgnēyyāmagnidēvatā || 17 ||
dakṣiṇē:’vatu vārāhī nairr̥tyāṁ khaḍgadhāriṇī |
pratīcyāṁ vāruṇī rakṣēdvāyavyāṁ mr̥gavāhinī || 18 ||
udīcyāṁ rakṣa kaubērī īśānyāṁ śūladhāriṇī | [kaumārī]
ūrdhvaṁ brahmāṇī mē rakṣēdadhastādvaiṣṇavī tathā || 19 ||
ēvaṁ daśa diśō rakṣēccāmuṇḍā śavavāhanā |
jayā mē cāgrataḥ pātu vijayā pātu pr̥ṣṭhataḥ || 20 ||
ajitā vāmapārśvē tu dakṣiṇē cāparājitā |
śikhāṁ mē dyōtinī rakṣēdumā mūrdhni vyavasthitā || 21 || [udyōtinī]
mālādharī lalāṭē ca bhruvau rakṣēdyaśasvinī |
trinētrā ca bhruvōrmadhyē yamaghaṇṭā ca nāsikē || 22 ||
śaṅkhinī cakṣuṣōrmadhyē śrōtrayōrdvāravāsinī |
kapōlau kālikā rakṣēt karṇamūlē tu śāṅkarī || 23 ||
nāsikāyāṁ sugandhā ca uttarōṣṭhē ca carcikā |
adharē cāmr̥tākalā jihvāyāṁ ca sarasvatī || 24 ||
dantān rakṣatu kaumārī kaṇṭhamadhyē tu caṇḍikā |
ghaṇṭikāṁ citraghaṇṭā ca mahāmāyā ca tālukē || 25 ||
kāmākṣī cibukaṁ rakṣēdvācaṁ mē sarvamaṅgalā |
grīvāyāṁ bhadrakālī ca pr̥ṣṭhavaṁśē dhanurdharī || 26 ||
nīlagrīvā bahiḥkaṇṭhē nalikāṁ nalakūbarī |
skandhayōḥ khaḍginī rakṣēdbāhū mē vajradhāriṇī || 27 ||
hastayōrdaṇḍinī rakṣēdambikā cāṅgulīṣu ca |
nakhāñchūlēśvarī rakṣēt kukṣau rakṣēnnarēśvarī || 28 || [kulēśvarī]
stanau rakṣēnmahādēvī manaḥ śōkavināśinī |
hr̥dayaṁ lalitā dēvī udarē śūladhāriṇī || 29 ||
nābhau ca kāminī rakṣēdguhyaṁ guhyēśvarī tathā |
bhūtanāthā ca mēḍhraṁ mē ūrū mahiṣavāhinī || 30 || [gudē]
kaṭyāṁ bhagavatī rakṣējjānunī vindhyavāsinī |
jaṅghē mahābalā prōktā sarvakāmapradāyinī || 31 ||
gulphayōrnārasiṁhī ca pādapr̥ṣṭhāmitaujasī |
pādāṅgulīṣu śrīrakṣēt pādādhaḥsthalavāsinī || 32 ||
nakhān daṁṣṭrā karālī ca kēśāṁścaivōrdhvakēśinī |
rōmakūpēṣu kaubērī tvacaṁ vāgīśvarī tathā || 33 ||
raktamajjāvasāmāṁsānyasthimēdāṁsi pārvatī |
antrāṇi kālarātriśca pittaṁ ca mukuṭēśvarī || 34 ||
padmāvatī padmakōśē kaphē cūḍāmaṇistathā |
jvālāmukhī nakhajvālāmabhēdyā sarvasandhiṣu || 35 ||
śukraṁ brahmāṇi mē rakṣēcchāyāṁ chatrēśvarī tathā |
ahaṅkāraṁ manōbuddhiṁ rakṣa mē dharmacāriṇī || 36 || [dharmadhāriṇī]
prāṇāpānau tathā vyānamudānaṁ ca samānakam |
vajrahastā ca mē rakṣēt prāṇān kalyāṇaśōbhanā || 37 ||
rasē rūpē ca gandhē ca śabdē sparśē ca yōginī |
sattvaṁ rajastamaścaiva rakṣēnnārāyaṇī sadā || 38 ||
āyū rakṣatu vārāhī dharmaṁ rakṣatu vaiṣṇavī |
yaśaḥ kīrtiṁ ca lakṣmīṁ ca dhanaṁ vidyāṁ ca cakriṇī || 39 ||
gōtramindrāṇī mē rakṣēt paśūnmē rakṣa caṇḍikē |
putrān rakṣēnmahālakṣmīrbhāryāṁ rakṣatu bhairavī || 40 ||
panthānaṁ supathā rakṣēnmārgaṁ kṣēmakarī tathā |
rājadvārē mahālakṣmīrvijayā sarvataḥ sthitā || 41 ||
rakṣāhīnaṁ tu yat sthānaṁ varjitaṁ kavacēna tu |
tatsarvaṁ rakṣa mē dēvi jayantī pāpanāśinī || 42 ||
padamēkaṁ na gacchēttu yadīcchēcchubhamātmanaḥ |
kavacēnāvr̥tō nityaṁ yatra yatra hi gacchati || 43 ||
tatra tatrārthalābhaśca vijayaḥ sārvakāmikaḥ |
yaṁ yaṁ cintayatē kāmaṁ taṁ taṁ prāpnōti niścitam || 44 ||
paramaiśvaryamatulaṁ prāpsyatē bhūtalē pumān |
nirbhayō jāyatē martyaḥ saṅgrāmēṣvaparājitaḥ || 45 ||
trailōkyē tu bhavēt pūjyaḥ kavacēnāvr̥taḥ pumān |
idaṁ tu dēvyāḥ kavacaṁ dēvānāmapi durlabham || 46 ||
yaḥ paṭhētprayatō nityaṁ trisandhyaṁ śraddhayānvitaḥ |
daivī kalā bhavēttasya trailōkyēṣvaparājitaḥ || 47 ||
jīvēdvarṣaśataṁ sāgramapamr̥tyuvivarjitaḥ |
naśyanti vyādhayaḥ sarvē lūtāvisphōṭakādayaḥ || 48 ||
sthāvaraṁ jaṅgamaṁ caiva kr̥trimaṁ cāpi yadviṣam |
abhicārāṇi sarvāṇi mantrayantrāṇi bhūtalē || 49 ||
bhūcarāḥ khēcarāścaiva jalajāścōpadēśikāḥ |
sahajā kulajā mālā ḍākinī śākinī tathā || 50 ||
antarikṣacarā ghōrā ḍākinyaśca mahābalāḥ |
grahabhūtapiśācāśca yakṣagandharvarākṣasāḥ || 51 ||
brahmarākṣasavētālāḥ kūṣmāṇḍā bhairavādayaḥ |
naśyanti darśanāttasya kavacē hr̥di saṁsthitē || 52 ||
mānōnnatirbhavēdrājñastējōvr̥ddhikaraṁ param |
yaśasā vardhatē sō:’pi kīrtimaṇḍitabhūtalē || 53 ||
japētsaptaśatīṁ caṇḍīṁ kr̥tvā tu kavacaṁ purā |
yāvadbhūmaṇḍalaṁ dhattē saśailavanakānanam || 54 ||
tāvattiṣṭhati mēdinyāṁ santatiḥ putrapautrikī |
dēhāntē paramaṁ sthānaṁ yatsurairapi durlabham || 55 ||
prāpnōti puruṣō nityaṁ mahāmāyāprasādataḥ |
labhatē paramaṁ rūpaṁ śivēna samatāṁ vrajēt || 56 ||
| ōm |
iti dēvyāḥ kavacaṁ sampūrṇam |
See complete śrī durgā saptaśatī.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.