Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrutvā vadhūvākyamaraṁ kumārō
hr̥ṣṭō bharadvājamuniṁ praṇamya |
āpr̥chya mātrā saha dēvi sa tvāṁ
smaran rathēnā:’:’pa puraṁ subāhōḥ || 16-1 ||
svayaṁvarāhūtamahībhujāṁ sa
sabhāṁ praviṣṭō hatabhīrniṣaṇṇaḥ |
kanyā kalā pūrṇaśaśī tvasāvi-
-tyāhurjanāstāmabhivīkṣamāṇāḥ || 16-2 ||
vadhūśca taddarśana vardhitānu-
-rāgā smarantī tava vākyasāram |
sabhāṁ nr̥pāṇāmajitēndriyāṇāṁ
na prāviśatsā pitr̥cōditā:’pi || 16-3 ||
śaṅkākulāstē nr̥varā babhūvu-
-ruccairyudhājitkupitō jagāda |
mā dīyatāṁ lōkahitānabhijñā
vadhūraśaktāya sudarśanāya || 16-4 ||
bālō:’yamityēṣa mayā:’:’śramē prā-
-gupēkṣitaḥ sō:’tra riputvamēti |
mā:’yaṁ ca vadhvā vriyatāṁ vr̥taścē-
-ddhanyāmimaṁ tāṁ ca harēyamāśu || 16-5 ||
śrutvā yudhājidvacanaṁ nr̥pālā
hitaiṣiṇaḥ kēcidupētya sarvam |
sudarśanaṁ prōcurathāpi dhīraḥ
sa nirbhayō naiva cacāla dēvi || 16-6 ||
ēkatra putrī ca sudarśanaśca
yudhājidanyatra balī sakōpaḥ |
tanmadhyagō maṅkṣu nr̥paḥ subāhu-
-rbaddhāñjaliḥ prāha nr̥pān vinamraḥ || 16-7 ||
nr̥pā vacō mē śr̥ṇutēha bālā
nā:’:’yāti putrī mama maṇḍapē:’tra |
tat kṣamyatāṁ śvō:’tra nayāmyahaṁ tāṁ
yātādya vō viśramamandirāṇi || 16-8 ||
gatēṣu sarvēṣu sudarśanastu
tvāṁ saṁsmaran mātr̥hitānusārī |
subāhunā tanniśi tēna dattāṁ
vadhūṁ yathāvidhyuduvāha dēvi || 16-9 ||
prātaryudhājitprabalō vivāha-
-vārtāṁ niśamyāttaruṣā sasainyaḥ |
sudarśanaṁ mātr̥vadhūsamētaṁ
yātrōnmukhaṁ bhīmaravō rurōdha || 16-10 ||
tatō raṇē ghōratarē subāhuḥ
klīṁ klīmitīśāni samuccacāra |
tatrāvirāsīḥ samarāṅgaṇē tvaṁ
siṁhādhirūḍhā svajanārtihantrī || 16-11 ||
tvannāma gāyan kathayan guṇāṁstē
tvāṁ pūjayaṁścātra nayāmi kālam |
svapnē:’pi dr̥ṣṭā na mayā tvamambē
kr̥pāṁ kuru tvaṁ mayi tē namō:’stu || 16-12 ||
saptadaśa daśakam (17) – sudarśana kōsalaprāptiḥ >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.