Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvadānavā ūcuḥ |
namastubhyaṁ virūpākṣa sarvatō:’nantacakṣuṣē |
namaḥ pinākahastāya vajrahastāya dhanvinē || 1 ||
namastriśūlahastāya daṇḍahastāya dhūrjaṭē |
namastrailōkyanāthāya bhūtagrāmaśarīriṇē || 2 ||
namaḥ surārihantrē ca sōmāgnyarkāgryacakṣuṣē |
brahmaṇē caiva rudrāya namastē viṣṇurūpiṇē || 3 ||
brahmaṇē vēdarūpāya namastē dēvarūpiṇē |
sāṅkhyayōgāya bhūtānāṁ namastē śambhavāya tē || 4 ||
manmathāṅgavināśāya namaḥ kālakṣayaṅkara |
raṁhasē dēvadēvāya namastē vasurētasē || 5 ||
ēkavīrāya sarvāya namaḥ piṅgakapardinē |
umābhartrē namastubhyaṁ yajñatripuraghātinē || 6 ||
śuddhabōdhaprabuddhāya muktakaivalyarūpiṇē |
lōkatrayavidhātrē ca varuṇēndrāgnirūpiṇē || 7 ||
r̥gyajuḥ sāmavēdāya puruṣāyēśvarāya ca |
agrāya caiva cōgrāya viprāya śruticakṣuṣē || 8 ||
rajasē caiva sattvāya tamasē sthimitātmanē |
anityanityabhāsāya namō nityacarātmanē || 9 ||
vyaktāya caivāvyaktāya vyaktāvyaktātmanē namaḥ |
bhaktānāmārtināśāya priyanārāyaṇāya ca || 10 ||
umāpriyāya śarvāya nandivaktrāñcitāya vai |
r̥tumanvantakalpāya pakṣamāsadinātmanē || 11 ||
nānārūpāya muṇḍāya varūtha pr̥thudaṇḍinē |
namaḥ kapālahastāya digvāsāya śikhaṇḍinē || 12 ||
dhanvinē rathinē caiva yatayē brahmacāriṇē |
ityēvamādicaritaiḥ stutaṁ tubhyaṁ namō namaḥ || 13 ||
iti śrīmatsyapurāṇē kṣīrōdamathavarṇanō nāma pañcāśadadhikadviśatatamō:’dhyāyē dēvadānavakr̥ta śivastōtram |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.