Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rambhāśāpaḥ ||
surakāryamidaṁ rambhē kartavyaṁ sumahattvayā |
lōbhanaṁ kauśikasyēha kāmamōhasamanvitam || 1 ||
tathōktā sā:’psarā rāma sahasrākṣēṇa dhīmatā |
vrīḍitā prāñjalirbhūtvā pratyuvāca surēśvaram || 2 ||
ayaṁ surapatē ghōrō viśvāmitrō mahāmuniḥ |
krōdhamutsr̥jatē ghōraṁ mayi dēva na saṁśayaḥ || 3 ||
tatō hi mē bhayaṁ dēva prasādaṁ kartumarhasi |
ēvamuktastayā rāma rambhayā bhītayā tayā || 4 ||
tāmuvāca sahasrākṣō vēpamānāṁ kr̥tāñjalim |
mā bhaiṣi rambhē bhadraṁ tē kuruṣva mama śāsanam || 5 ||
kōkilō hr̥dayagrāhī mādhavē ruciradrumē |
ahaṁ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ || 6 ||
tvaṁ hi rūpaṁ bahuguṇaṁ kr̥tvā paramabhāsvaram |
tamr̥ṣiṁ kauśikaṁ rambhē bhēdayasva tapasvinam || 7 ||
sā śrutvā vacanaṁ tasya kr̥tvā rūpamanuttamam |
lōbhayāmāsa lalitā viśvāmitraṁ śucismitā || 8 ||
kōkilasya sa śuśrāva valgu vyāharataḥ svanam |
samprahr̥ṣṭēna manasā tata ēnāmudaikṣata || 9 ||
atha tasya ca śabdēna gītēnāpratimēna ca |
darśanēna ca rambhāyā muniḥ sandēhamāgataḥ || 10 ||
sahasrākṣasya tatkarma vijñāya munipuṅgavaḥ |
rambhāṁ krōdhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ || 11 ||
yanmāṁ lōbhayasē rambhē kāmakrōdhajayaiṣiṇam |
daśa varṣasahasrāṇi śailī sthāsyasi durbhagē || 12 ||
brāhmaṇaḥ sumahātējāstapōbalasamanvitaḥ |
uddhariṣyati rambhē tvāṁ matkrōdhakaluṣīkr̥tām || 13 ||
ēvamuktvā mahātējā viśvāmitrō mahāmuniḥ |
aśaknuvandhārayituṁ krōdhaṁ santāpamāgataḥ || 14 ||
tasya śāpēna mahatā rambhā śailī tadā:’bhavat |
vacaḥ śrutvā ca kandarpō maharṣēḥ sa ca nirgataḥ || 15 ||
kōpēna sumahātējāstapō:’paharaṇē kr̥tē |
indriyairajitai rāma na lēbhē śāntimātmanaḥ || 16 ||
babhūvāsya manaścintā tapō:’paharaṇē kr̥tē |
naiva krōdhaṁ gamiṣyāmi na ca vakṣyāmi kiñcana || 17 ||
athavā nōcchvasiṣyāmi saṁvatsaraśatānyapi |
ahaṁ viśōṣayiṣyāmi hyātmānaṁ vijitēndriyaḥ || 18 ||
tāvadyāvaddhi mē prāptaṁ brāhmaṇyaṁ tapasārjitam |
anucchvasannabhuñjānastiṣṭhēyaṁ śāśvatīḥ samāḥ || 19 ||
na hi mē tapyamānasya kṣayaṁ yāsyanti mūrtayaḥ |
ēvaṁ varṣasahasrasya dīkṣāṁ sa munipuṅgavaḥ |
cakārāpratimāṁ lōkē pratijñāṁ raghunandana || 20 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē catuḥṣaṣṭitamaḥ sargaḥ || 64 ||
bālakāṇḍa pañcaṣaṣṭitamaḥ sargaḥ (65) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.