Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vāsiṣṭhaśāpaḥ ||
uktavākyaṁ tu rājānaṁ kr̥payā kuśikātmajaḥ |
abravīnmadhuraṁ vākyaṁ sākṣāccaṇḍālarūpiṇam || 1 ||
aikṣvāka svāgataṁ vatsa jānāmi tvāṁ sudhārmikam |
śaraṇaṁ tē bhaviṣyāmi mā bhaiṣīrnr̥papuṅgava || 2 ||
ahamāmantrayē sarvānmaharṣīnpuṇyakarmaṇaḥ |
yajñasāhyakarānrājaṁstatō yakṣyasi nirvr̥taḥ || 3 ||
guruśāpakr̥taṁ rūpaṁ yadidaṁ tvayi vartatē |
anēna saha rūpēṇa saśarīrō gamiṣyasi || 4 ||
hastaprāptamahaṁ manyē svargaṁ tava narādhipa |
yastvaṁ kauśikamāgamya śaraṇyaṁ śaraṇāgataḥ || 5 ||
ēvamuktvā mahātējāḥ putrānparamadhārmikān |
vyādidēśa mahāprājñānyajñasambhārakāraṇāt || 6 ||
sarvān śiṣyānsamāhūya vākyamētaduvāca ha |
sarvānr̥ṣigaṇān vatsā ānayadhvaṁ mamājñayā || 7 ||
saśiṣyasuhr̥daścaiva sartvijaḥ subahuśrutān |
yadanyō vacanaṁ brūyānmadvākyabalacōditaḥ || 8 ||
tatsarvamakhilēnōktaṁ mamākhyēyamanādr̥tam |
tasya tadvacanaṁ śrutvā diśō jagmustadājñayā || 9 ||
ājagmuratha dēśēbhyaḥ sarvēbhyō brahmavādinaḥ |
tē ca śiṣyāḥ samāgamya muniṁ jvalitatējasam || 10 ||
ūcuśca vacanaṁ sarvē sarvēṣāṁ brahmavādinām |
śrutvā tē vacanaṁ sarvē samāyānti dvijātayaḥ || 11 ||
sarvadēśēṣu cāgacchanvarjayitvā mahōdayam |
vāsiṣṭhaṁ tacchataṁ sarvaṁ krōdhaparyākulākṣaram || 12 ||
yadāha vacanaṁ sarvaṁ śr̥ṇu tvaṁ munipuṅgava |
kṣatriyō yājakō yasya caṇḍālasya viśēṣataḥ || 13 ||
kathaṁ sadasi bhōktārō havistasya surarṣayaḥ |
brāhmaṇā vā mahātmānō bhuktvā caṇḍālabhōjanam || 14 ||
kathaṁ svargaṁ gamiṣyanti viśvāmitrēṇa pālitāḥ |
ētadvacananaiṣṭhuryamūcuḥ saṁraktalōcanāḥ || 15 ||
vāsiṣṭhā muniśārdūla sarvē tē samahōdayāḥ |
tēṣāṁ tadvacanaṁ śrutvā sarvēṣāṁ munipuṅgavaḥ || 16 ||
krōdhasaṁraktanayanaḥ sarōṣamidamabravīt |
yē dūṣayantyaduṣṭaṁ māṁ tapa ugraṁ samāsthitam || 17 ||
bhasmībhūtā durātmānō bhaviṣyanti na saṁśayaḥ |
adya tē kālapāśēna nītā vaivasvatakṣayam || 18 ||
sapta jātiśatānyēva mr̥tapāḥ santu sarvaśaḥ |
śvamāṁsaniyatāhārā muṣṭikā nāma nirghr̥ṇāḥ || 19 ||
vikr̥tāśca virūpāśca lōkānanucarantvimān |
mahōdayaśca durbuddhirmāmadūṣyaṁ hyadūṣayat || 20 ||
dūṣitaḥ sarvalōkēṣu niṣādatvaṁ gamiṣyati |
prāṇātipātaniratō niranukrōśatāṁ gataḥ || 21 ||
dīrghakālaṁ mama krōdhāddurgatiṁ vartayiṣyati |
ētāvaduktvā vacanaṁ viśvāmitrō mahātapāḥ |
virarāma mahātējā r̥ṣimadhyē mahāmuniḥ || 22 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkōnaṣaṣṭhitamaḥ sargaḥ || 59 ||
bālakāṇḍa ṣaṣṭitamaḥ sargaḥ (60) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.