Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| viśvāmitravr̥ttam ||
tasya tadvacanaṁ śrutvā viśvāmitrasya dhīmataḥ |
hr̥ṣṭarōmā mahātējāḥ śatānandō mahātapāḥ || 1 ||
gautamasya sutō jyēṣṭhastapasā dyōtitaprabhaḥ |
rāmasandarśanādēva paraṁ vismayamāgataḥ || 2 ||
sa tau niṣaṇṇau samprēkṣya sukhāsīnau nr̥pātmajau |
śatānandō muniśrēṣṭhaṁ viśvāmitramathābravīt || 3 ||
api tē muniśārdūla mama mātā yaśasvinī |
darśitā rājaputrāya tapōdīrghamupāgatā || 4 ||
api rāmē mahātējā mama mātā yaśasvinī |
vanyairupāharatpūjāṁ pūjārhē sarvadēhinām || 5 ||
api rāmāya kathitaṁ yathāvr̥ttaṁ purātanam |
mama māturmahātējō daivēna duranuṣṭhitam || 6 ||
api kauśika bhadraṁ tē guruṇā mama saṅgatā |
mātā mama muniśrēṣṭha rāmasandarśanāditaḥ || 7 ||
api mē guruṇā rāmaḥ pūjitaḥ kuśikātmaja |
ihāgatō mahātējāḥ pūjāṁ prāptō mahātmanaḥ || 8 ||
api śāntēna manasā gururmē kuśikātmaja |
ihāgatēna rāmēṇa prayatēnābhivāditaḥ || 9 ||
tacchrutvā vacanaṁ tasya viśvāmitrō mahāmuniḥ |
pratyuvāca śatānandaṁ vākyajñō vākyakōvidam || 10 ||
nātikrāntaṁ muniśrēṣṭha yatkartavyaṁ kr̥taṁ mayā |
saṅgatā muninā patnī bhārgavēṇēva rēṇukā || 11 ||
tacchrutvā vacanaṁ tasya viśvāmitrasya dhīmataḥ |
śatānandō mahātējā rāmaṁ vacanamabravīt || 12 ||
svāgataṁ tē naraśrēṣṭha diṣṭyā prāptō:’si rāghava |
viśvāmitraṁ puraskr̥tya maharṣimaparājitam || 13 ||
acintyakarmā tapasā brahmarṣiratulaprabhaḥ |
viśvāmitrō mahātējā vētsyēnaṁ paramāṁ gatim || 14 ||
nāsti dhanyatarō rāma tvattō:’nyō bhuvi kaścana |
gōptā kuśikaputrastē yēna taptaṁ mahattapaḥ || 15 ||
śrūyatāṁ cābhidhāsyāmi kauśikasya mahātmanaḥ |
yathā balaṁ yathā vr̥ttaṁ tanmē nigadataḥ śr̥ṇu || 16 ||
rājā:’bhūdēṣa dharmātmā dīrghakālamarindamaḥ |
dharmajñaḥ kr̥tavidyaśca prajānāṁ ca hitē rataḥ || 17 ||
prajāpatisutastvāsītkuśō nāma mahīpatiḥ |
kuśasya putrō balavānkuśanābhaḥ sudhārmikaḥ || 18 ||
kuśanābhasutastvāsīdgādhirityēva viśrutaḥ |
gādhēḥ putrō mahātējā viśvāmitrō mahāmuniḥ || 19 ||
viśvamitrō mahātējāḥ pālayāmāsa mēdinīm |
bahuvarṣasahasrāṇi rājā rājyamakārayat || 20 ||
kadācittu mahātējā yōjayitvā varūthinīm |
akṣauhiṇīparivr̥taḥ paricakrāma mēdinīm || 21 ||
nagarāṇi ca rāṣṭrāṇi saritaśca tathā girīn |
āśramānkramaśō rājā vicarannājagāma ha || 22 ||
vasiṣṭhasyāśramapadaṁ nānāvr̥kṣasamākulam |
nānāmr̥gagaṇākīrṇaṁ siddhacāraṇasēvitam || 23 ||
dēvadānavagandharvaiḥ kinnarairupaśōbhitam |
praśāntahariṇākīrṇaṁ dvijasaṅghaniṣēvitam || 24 ||
brahmarṣigaṇasaṅkīrṇaṁ dēvarṣigaṇasēvitam |
tapaścaraṇasaṁsiddhairagnikalpairmahātmabhiḥ || 25 ||
[* satataṁ saṅkulaṁ śrīmadbrahmakalpairmahātmabhiḥ | *]
abbhakṣairvāyubhakṣaiśca śīrṇaparṇāśanaistathā |
phalamūlāśanairdāntairjitarōṣairjitēndriyaiḥ || 26 ||
r̥ṣibhirvālakhilyaiśca japahōmaparāyaṇaiḥ |
anyairvaikhānasaiścaiva samantādupaśōbhitam || 27 ||
vasiṣṭhasyāśramapadaṁ brahmalōkamivāparam |
dadarśa jayatāṁ śrēṣṭhō viśvāmitrō mahābalaḥ || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkapañcāśaḥ sargaḥ || 51 ||
bālakāṇḍa dvipañcāśaḥ sargaḥ (52) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.