Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| amr̥tōtpattiḥ ||
viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ |
vismayaṁ paramaṁ gatvā viśvāmitramathābravīt || 1 ||
atyadbhutamidaṁ brahmankathitaṁ paramaṁ tvayā |
gaṅgāvataraṇaṁ puṇyaṁ sāgarasyāpi pūraṇam || 2 ||
tasya sā śarvarī sarvā saha saumitriṇā tadā |
jagāma cintayānasya viśvāmitrakathāṁ śubhām || 3 ||
tataḥ prabhātē vimalē viśvāmitraṁ mahāmunim |
uvāca rāghavō vākyaṁ kr̥tāhnikamarindamaḥ || 4 ||
gatā bhagavatī rātriḥ śrōtavyaṁ paramaṁ śrutam |
kṣaṇabhūtēva nau rātriḥ saṁvr̥ttēyaṁ mahātapaḥ || 5 ||
imāṁ cintayataḥ sarvāṁ nikhilēna kathāṁ tava |
tarāma saritāṁ śrēṣṭhāṁ puṇyāṁ tripathagāṁ nadīm || 6 ||
naurēṣā hi sukhāstīrṇā r̥ṣīṇāṁ puṇyakarmaṇām |
bhagavantamiha prāptaṁ jñātvā tvaritamāgatā || 7 ||
tasya tadvacanaṁ śrutvā rāghavasya mahātmanaḥ |
santāraṁ kārayāmāsa sarṣisaṅghaḥ sarāghavaḥ || 8 ||
uttaraṁ tīramāsādya sampūjyarṣigaṇaṁ tadā |
gaṅgākūlē niviṣṭāstē viśālāṁ dadr̥śuḥ purīm || 9 ||
tatō munivarastūrṇaṁ jagāma saharāghavaḥ |
viśālāṁ nagarīṁ ramyāṁ divyāṁ svargōpamāṁ tadā || 10 ||
atha rāmō mahāprājñō viśvāmitraṁ mahāmunim |
papraccha prāñjalirbhūtvā viśālāmuttamāṁ purīm || 11 ||
katarō rājavaṁśō:’yaṁ viśālāyāṁ mahāmunē |
śrōtumicchāmi bhadraṁ tē paraṁ kautūhalaṁ hi mē || 12 ||
tasya tadvacanaṁ śrutvā rāmasya munipuṅgavaḥ |
ākhyātuṁ tatsamārēbhē viśālasya purātanam || 13 ||
śrūyatāṁ rāma śakrasya kathāṁ kathayataḥ śubhām |
asmindēśē hi yadvr̥ttaṁ tadāpi śr̥ṇu rāghava || 14 ||
pūrvaṁ kr̥tayugē rāma ditēḥ putrā mahābalāḥ |
aditēśca mahābhāga vīryavantaḥ sudhārmikāḥ || 15 ||
tatastēṣāṁ naravyāghra buddhirāsīnmahātmanām |
amarā ajarāścaiva kathaṁ syāma nirāmayāḥ || 16 ||
tēṣāṁ cintayatāṁ rāma buddhirāsīnmahātmanām |
kṣīrōdamathanaṁ kr̥tvā rasaṁ prāpsyāma tatra vai || 17 ||
tatō niścitya mathanaṁ yōktraṁ kr̥tvā ca vāsukim |
manthānaṁ mandaraṁ kr̥tvā mamanthuramitaujasaḥ || 18 ||
atha varṣa sahasrēṇa yōktrasarpaśirāṁsi ca |
[* adhikapāṭhaḥ –
vamantyati viṣaṁ tatra dadaṁśurdaśanaiḥ śilāḥ || 19 ||
utpapātāgnisaṅkāśaṁ hālāhalamahāviṣam |
tēna dagdhaṁ jagatsarvaṁ sadēvāsuramānuṣam || 20 ||
atha dēvā mahādēvaṁ śaṅkaraṁ śaraṇārthinaḥ |
jagmuḥ paśupatiṁ rudraṁ trāhitrāhīti tuṣṭuvuḥ || 21 ||
ēvamuktastatō dēvairdēvadēvēśvaraḥ prabhuḥ |
prādurāsīttatō:’traiva śaṅkhacakradharō hariḥ || 22 ||
uvācainaṁ smitaṁ kr̥tvā rudraṁ śūlabhr̥taṁ hariḥ |
daivatairmathyamānō tu yatpūrvaṁ samupasthitam || 23 ||
tattvadīyaṁ suraśrēṣṭha surāṇāmagrajōsi yat |
agrapūjāmimāṁ matvā gr̥hāṇēdaṁ viṣaṁ prabhō || 24 ||
ityuktvā ca suraśrēṣṭhastatraivāntaradhīyata |
dēvatānāṁ bhayaṁ dr̥ṣṭvā śrutvā vākyaṁ tu śārṅgiṇaḥ || 25 ||
hālāhalaviṣaṁ ghōraṁ sa jagrāhāmr̥tōpamam |
dēvānvisr̥jya dēvēśō jagāma bhagavānharaḥ || 26 ||
tatō dēvāsurāḥ sarvē mamanthū raghunandana |
pravivēśātha pātālaṁ manthānaḥ parvatō:’nagha || 27 ||
tatō dēvāḥ sagandharvāstuṣṭuvurmadhusūdanam |
tvaṁ gatiḥ sarvabhūtānāṁ viśēṣēṇa divaukasām || 28 ||
pālayāsmānmahābāhō girimuddhartumarhasi |
iti śrutvā hr̥ṣīkēśaḥ kāmaṭhaṁ rūpamāsthitaḥ || 29 ||
parvataṁ pr̥ṣṭhataḥ kr̥tvā śiśyē tatrōdadhau hariḥ |
parvatāgraṁ tu lōkātmā hastēnākramya kēśavaḥ || 30 ||
dēvānāṁ madhyataḥ sthitvā mamantha puruṣōttama |
atha varṣasahasrēṇa āyurvēdamayaḥ pumān || 31 || [puna]
udatiṣṭhatsa dharmātmā sadaṇḍaṁ sakamaṇḍaluḥ |
*]
pūrvaṁ dhanvantarirnāma apsarāśca suvarcasaḥ || 32 ||
apsu nirmathanādēva rasastasmādvarastriyaḥ |
utpēturmanujaśrēṣṭha tasmādapsarasō:’bhavan || 33 ||
ṣaṣṭiḥ kōṭyō:’bhavaṁstāsāmapsarāṇāṁ suvarcasām |
asaṅkhyēyāstu kākutstha yāstāsāṁ paricārikāḥ || 34 ||
na tāḥ sma pratigr̥hṇanti sarvē tē dēvadānavāḥ |
apratigrahaṇāttāśca sarvāḥ sādhāraṇāḥ smr̥tāḥ || 35 ||
varuṇasya tataḥ kanyā vāruṇī raghunandana |
utpapāta mahābhāgā mārgamāṇā parigraham || 36 ||
ditēḥ putrā na tāṁ rāma jagr̥hurvaruṇātmajām |
aditēstu sutā vīra jagr̥hustāmaninditām || 37 ||
asurāstēna daitēyāḥ surāstēnāditēḥ sutāḥ |
hr̥ṣṭāḥ pramuditāścāsanvāruṇīgrahaṇātsurāḥ || 38 ||
uccaiḥśravā hayaśrēṣṭhō maṇiratnaṁ ca kaustubham |
udatiṣṭhannaraśrēṣṭha tathaivāmr̥tamuttamam || 39 ||
atha tasya kr̥tē rāma mahānāsītkulakṣayaḥ |
aditēstu tataḥ putrā ditēḥ putrānasūdayan || 40 ||
ēkatō:’bhyāgamansarvē hyasurā rākṣasaiḥ saha |
yuddhamāsīnmahāghōraṁ vīra trailōkyamōhanam || 41 ||
yadā kṣayaṁ gataṁ sarvaṁ tadā viṣṇurmahābalaḥ |
amr̥taṁ sō:’harattūrṇaṁ māyāmāsthāya mōhinīm || 42 ||
yē gatā:’bhimukhaṁ viṣṇumakṣayaṁ puruṣōttamam |
sampiṣṭāstē tadā yuddhē viṣṇunā prabhaviṣṇunā || 43 ||
aditērātmajā vīrā ditēḥ putrānnijaghnirē |
tasminyuddhē mahāghōrē daitēyādityayōrbhr̥śam || 44 ||
nihatya ditiputrāṁśca rājyaṁ prāpya purandaraḥ |
śaśāsa muditō lōkānsarṣisaṅghānsacāraṇān || 45 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē pañcacatvāriṁśaḥ sargaḥ || 45 ||
bālakāṇḍa ṣaṭcatvāriṁśaḥ sargaḥ (46) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.