Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| umāmāhātmyam ||
uktavākyē munau tasminnubhau rāghavalakṣmaṇau |
abhinandya kathāṁ vīrāvūcaturmunipuṅgavam || 1 ||
dharmayuktamidaṁ brahmankathitaṁ paramaṁ tvayā |
duhituḥ śailarājasya jyēṣṭhāyā vaktumarhasi || 2 ||
vistaraṁ vistarajñō:’si divyamānuṣasambhavam |
trīnpathō hētunā kēna plāvayēllōkapāvanī || 3 ||
kathaṁ gaṅgā tripathagā viśrutā sariduttamā |
triṣu lōkēṣu dharmajña karmabhiḥ kaiḥ samanvitā || 4 ||
tathā bruvati kākutsthē viśvāmitrastapōdhanaḥ |
nikhilēna kathāṁ sarvāmr̥ṣimadhyē nyavēdayat || 5 ||
purā rāma kr̥tōdvāhō nīlakaṇṭhō mahātapāḥ | [śitikaṇṭhō]
dr̥ṣṭvā ca spr̥hayā dēvīṁ maithunāyōpacakramē || 6 ||
śitikaṇṭhasya dēvasya divyaṁ varṣaśataṁ gatam |
tasya saṅkrīḍamānasya mahādēvasya dhīmataḥ || 7 ||
na cāpi tanayō rāma tasyāmāsītparantapa |
tatō dēvāḥ samudvignāḥ pitāmahapurōgamāḥ || 8 ||
yadihōtpadyatē bhūtaṁ kastatpratisahiṣyatē |
abhigamya surāḥ sarvē praṇipatyēdamabruvan || 9 ||
dēva dēva mahādēva lōkasyāsya hitē rata |
surāṇāṁ praṇipātēna prasādaṁ kartumarhasi || 10 ||
na lōkā dhārayiṣyanti tava tējaḥ surōttama |
brāhmēṇa tapasā yuktō dēvyā saha tapaścara || 11 ||
trailōkyahitakāmārthaṁ tējastējasi dhāraya |
rakṣa sarvānimām̐llōkānnālōkaṁ kartumarhasi || 12 ||
dēvatānāṁ vacaḥ śrutvā sarvalōkamahēśvaraḥ |
bāḍhamityabravītsarvānpunaścēdamuvāca ha || 13 ||
dhārayiṣyāmyahaṁ tējastējasyēva sahōmayā |
tridaśāḥ pr̥thivī caiva nirvāṇamadhigacchatu || 14 ||
yadidaṁ kṣubhitaṁ sthānānmama tējō hyanuttamam |
dhārayiṣyati kastanmē bruvantu surasattamāḥ || 15 ||
ēvamuktāstatō dēvāḥ pratyūcurvr̥ṣabhadhvajam |
yattējaḥ kṣubhitaṁ hyētattaddharā dhārayiṣyati || 16 ||
ēvamuktaḥ surapatiḥ pramumōca mahītalē |
tējasā pr̥thivī yēna vyāptā sagirikānanā || 17 ||
tatō dēvāḥ punaridamūcuścātha hutāśanam |
praviśa tvaṁ mahātējō raudraṁ vāyusamanvitaḥ || 18 ||
tadagninā punarvyāptaṁ sañjātaḥ śvētaparvataḥ |
divyaṁ śaravaṇaṁ caiva pāvakādityasannibham || 19 ||
yatra jātō mahātējāḥ kārtikēyō:’gnisambhavaḥ |
athōmāṁ ca śivaṁ caiva dēvāḥ sarṣigaṇāstadā || 20 ||
pūjayāmāsuratyarthaṁ suprītamanasastataḥ |
atha śailasutā rāma tridaśānidamabravīt || 21 ||
apriyasya kr̥tasyādya phalaṁ prāpsyatha mē surāḥ |
ityuktvā salilaṁ gr̥hya pārvatī bhāskaraprabhā || 22 ||
samanyuraśapatsarvānkrōdhasaṁraktalōcanā |
yasmānnivāritā caiva saṅgatiḥ putrakāmyayā || 23 ||
apatyaṁ svēṣu dārēṣu nōtpādayitumarhatha |
adyaprabhr̥ti yuṣmākamaprajāḥ santu patnayaḥ || 24 ||
ēvamuktvā surān sarvān śaśāpa pr̥thivīmapi |
avanē naikarūpā tvaṁ bahubhāryā bhaviṣyasi || 25 ||
na ca putrakr̥tāṁ prītiṁ matkrōdhakaluṣīkr̥tā |
prāpsyasi tvaṁ sudurmēdhē mama putramanicchatī || 26 ||
tānsarvānvrīḍitāndr̥ṣṭvā surānsurapatistadā |
gamanāyōpacakrāma diśaṁ varuṇapālitām || 27 ||
sa gatvā tapa ātiṣṭhatpārśvē tasyōttarē girēḥ |
himavatprabhavē śr̥ṅgē saha dēvyā mahēśvaraḥ || 28 ||
ēṣa tē vistarō rāma śailaputryā nivēditaḥ |
gaṅgāyāḥ prabhavaṁ caiva śr̥ṇu mē sahalakṣmaṇaḥ || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ṣaṭtriṁśaḥ sargaḥ || 36 ||
bālakāṇḍa saptatriṁśaḥ sargaḥ (37) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.