Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| r̥kṣavānarōtpattiḥ ||
putratvaṁ tu gatē viṣṇau rājñastasya mahātmanaḥ |
uvāca dēvatāḥ sarvāḥ svayambhūrbhagavānidam || 1 ||
satyasandhasya vīrasya sarvēṣāṁ nō hitaiṣiṇaḥ |
viṣṇōḥ sahāyānbalinaḥ sr̥jadhvaṁ kāmarūpiṇaḥ || 2 ||
māyāvidaśca śūrāṁśca vāyuvēgasamāñjavē |
nayajñān buddhisampannān viṣṇutulyaparākramān || 3 ||
asaṁhāryānupāyajñān siṁhasaṁhananānvitān |
sarvāstraguṇasampannānamr̥taprāśanāniva || 4 ||
apsaraḥsu ca mukhyāsu gandharvīṇāṁ tanūṣu ca |
kiṁnarīṇāṁ ca gātrēṣu vānarīṇāṁ tanūṣu ca || 5 ||
yakṣapannagakanyāsu r̥kṣividyādharīṣu ca |
sr̥jadhvaṁ harirūpēṇa putrāṁstulyaparākramān || 6 ||
pūrvamēva mayā sr̥ṣṭō jāmbavānr̥kṣapuṅgavaḥ |
jr̥mbhamāṇasya sahasā mama vakrādajāyata || 7 ||
tē tathōktā bhagavatā tatpratiśrutya śāsanam |
janayāmāsurēvaṁ tē putrānvānararūpiṇaḥ || 8 ||
r̥ṣayaśca mahātmānaḥ siddhavidyādharōragāḥ |
cāraṇāśca sutānvīrānsasr̥jurvanacāriṇaḥ || 9 ||
vānarēndraṁ mahēndrābhamindrō vālinamūrjitam |
sugrīvaṁ janayāmāsa tapanastapatāṁ varaḥ || 10 ||
br̥haspatistvajanayattāraṁ nāma mahāharim |
sarvavānaramukhyānāṁ buddhimantamanuttamam || 11 ||
dhanadasya sutaḥ śrīmānvānarō gandhamādanaḥ |
viśvakarmā tvajanayannalaṁ nāma mahāharim || 12 ||
pāvakasya sutaḥ śrīmānnīlō:’gnisadr̥śaprabhaḥ |
tējasā yaśasā vīryādatyaricyata vānarān || 13 ||
rūpadraviṇasampannāvaśvinau rūpasaṁmatau |
maindaṁ ca dvividaṁ caiva janayāmāsatuḥ svayam || 14 ||
varuṇō janayāmāsa suṣēṇaṁ nāma vānaram |
śarabhaṁ janayāmāsa parjanyastu mahābalam || 15 ||
mārutasyātmajaḥ śrīmānhanumānnāma vānaraḥ |
vajrasaṁhananōpētō vainatēyasamō javē || 16 ||
sarvavānaramukhyēṣu buddhimānbalavānapi |
tē sr̥ṣṭā bahusāhasrā daśagrīvavadhē ratāḥ || 17 ||
apramēyabalā vīrā vikrāntāḥ kāmarūpiṇaḥ |
tē gajācalasaṅkāśā vapuṣmantō mahābalāḥ || 18 ||
r̥kṣavānaragōpucchāḥ kṣipramēvābhijajñirē |
yasya dēvasya yadrūpaṁ vēṣō yaśca parākramaḥ || 19 ||
ajāyata samastēna tasya tasya sutaḥ pr̥thak |
gōlāṅgūlīṣu cōtpannāḥ kēcitsaṁmatavikramāḥ || 20 ||
r̥kṣīṣu ca tathā jātā vānarāḥ kiṁnarīṣu ca |
dēvā maharṣigandharvāstārkṣyā yakṣā yaśasvinaḥ || 21 ||
nāgāḥ kimpuruṣāścaiva siddhavidyādharōragāḥ |
bahavō janayāmāsurhr̥ṣṭāstatra sahasraśaḥ || 22 ||
[* adhikapāṭhaḥ –
cāraṇāśca sutān vīrān sasr̥juḥ vana cāriṇaḥ |
apsarassu ca mukhyāsu tathā vidyadharīṣu ca |
nāgakanyāsu ca tathā gandharvīṇāṁ tanūṣu ca |
kāmarūpa balōpētā yathā kāmavicāriṇaḥ |
*]
vānarānsumahākāyānsarvānvai vanacāriṇaḥ |
siṁhaśārdūlasadr̥śā darpēṇa ca balēna ca || 23 ||
śilāpraharaṇāḥ sarvē sarvē pādapayōdhinaḥ |
nakhadaṁṣṭrāyudhāḥ sarvē sarvē sarvāstrakōvidāḥ || 24 ||
vicālayēyuḥ śailēndrānbhēdayēyuḥ sthirān drumān |
kṣōbhayēyuśca vēgēna samudraṁ saritāṁ patim || 25 ||
dārayēyuḥ kṣitiṁ padbhyāmāplavēyurmahārṇavam |
nabhasthalaṁ viśēyuśca gr̥hṇīyurapi tōyadān || 26 ||
gr̥hṇīyurapi mātaṅgānmattānpravrajatō vanē |
nardamānāśca nādēna pātayēyurvihaṅgamān || 27 ||
īdr̥śānāṁ prasūtāni harīṇāṁ kāmarūpiṇām |
śataṁ śatasahasrāṇi yūthapānāṁ mahātmanām || 28 ||
tē pradhānēṣu yūthēṣu harīṇāṁ hariyūthapāḥ |
babhūvuryūthapaśrēṣṭhā vīrāṁścājanayanharīn || 29 ||
anyē r̥kṣavataḥ prasthānupatasthuḥ sahasraśaḥ |
anyē nānāvidhān śailānbhējirē kānanāni ca || 30 ||
sūryaputraṁ ca sugrīvaṁ śakraputraṁ ca vālinam |
bhrātarāvupatasthustē sarvē ēva harīśvarāḥ || 31 ||
nalaṁ nīlaṁ hanūmantamanyāṁśca hariyūthapān |
tē tārkṣyabalasampannāḥ sarvē yuddhaviśāradāḥ || 32 ||
vicarantō:’rdayandarpāt siṁhavyāghramahōragān |
tāṁśca sarvānmahābāhurvālī vipulavikramaḥ || 33 ||
jugōpa bhujavīryēṇa r̥kṣagōpucchavānarān |
tairiyaṁ pr̥thivī śūraiḥ saparvatavanārṇavā |
kīrṇā vividhasaṁsthānairnānāvyañjanalakṣaṇaiḥ || 34 ||
tairmēghabr̥ndācalakūṭakalpai-
-rmahābalairvānarayūthapālaiḥ |
babhūva bhūrbhīmaśarīrarūpaiḥ
samāvr̥tā rāmasahāyahētōḥ || 35 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptadaśaḥ sargaḥ || 17 ||
bālakāṇḍa aṣṭādaśaḥ sargaḥ (18) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.