Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| yajñaśālāpravēśaḥ ||
punaḥ prāptē vasantē tu pūrṇaḥ saṁvatsarō:’bhavat |
prasavārthaṁ gatō yaṣṭuṁ hayamēdhēna vīryavān || 1 ||
abhivādya vasiṣṭhaṁ ca nyāyataḥ pratipūjya ca |
abravītpraśritaṁ vākyaṁ prasavārthaṁ dvijōttamam || 2 ||
yajñō mē prīyatāṁ brahmanyathōktaṁ munipuṅgava | [kriyatāṁ]
yathā na vighnaḥ kriyatē yajñāṅgēṣu vidhīyatām || 3 ||
bhavān snigdhaḥ suhr̥nmahyaṁ guruśca paramō mahān |
vōḍhavyō bhavatā caiva bhārō yajñasya cōdyataḥ || 4 ||
tathēti ca sa rājānamabravīddvijasattamaḥ |
kariṣyē sarvamēvaitadbhavatā yatsamarthitam || 5 ||
tatō:’bravīddvijānvr̥ddhānyajñakarmasu niṣṭhitān |
sthāpatyē niṣṭhitāṁścaiva vr̥ddhānparamadhārmikān || 6 ||
karmāntikān śilpakarānvardhakīnkhanakānapi |
gaṇakān śilpinaścaiva tathaiva naṭanartakān || 7 ||
tathā śucīn śāstravidaḥ puruṣānsubahuśrutān |
yajñakarma samīhantāṁ bhavantō rājaśāsanāt || 8 ||
iṣṭakā bahusāhasrā śīghramānīyatāmiti |
aupakāryāḥ kriyantāṁ ca rājñāṁ bahuguṇānvitāḥ || 9 ||
brāhmaṇāvasathāścaiva kartavyāḥ śataśaḥ śubhāḥ |
bhakṣyānnapānairbahubhiḥ samupētāḥ suniṣṭhitāḥ || 10 ||
tathā paurajanasyāpi kartavyā bahuvistarāḥ |
[* adhikapāṭhaḥ –
āgatānāṁ sudūrācca pārthivānāṁ pr̥thak pr̥thak |
vājivāraṇaśālāśca tathā śayyāgr̥hāṇi ca |
bhaṭānāṁ mahadāvāsā vaidēśikanivāsinām |
*]
āvāsā bahubhakṣyā vai sarvakāmairupasthitāḥ || 11 ||
tathā jānapadasyāpi janasya bahuśōbhanam |
dātavyamannaṁ vidhivatsatkr̥tya na tu līlayā || 12 ||
sarvē varṇā yathā pūjāṁ prāpnuvanti susatkr̥tāḥ |
na cāvajñā prayōktavyā kāmakrōdhavaśādapi || 13 ||
yajñakarmasu yē vyagrāḥ puruṣāḥ śilpinastathā |
tēṣāmapi viśēṣēṇa pūjā kāryā yathākramam || 14 ||
tē ca syuḥ sambhr̥tāḥ sarvē vasubhirbhōjanēna ca |
yathā sarvaṁ suvihitaṁ na kiñcitparihīyatē || 15 ||
tathā bhavantaḥ kurvantu prītisnigdhēna cētasā |
tataḥ sarvē samāgamya vasiṣṭhamidamabruvan || 16 ||
yathōktaṁ tatsuvihitaṁ na kiñcitparihīyatē |
tataḥ sumantramāhūya vasiṣṭhō vākyamabravīt || 17 ||
nimantrayasva nr̥patīnpr̥thivyāṁ yē ca dhārmikāḥ |
brāhmaṇān kṣatriyān vaiśyān śūdrāṁścaiva sahasraśaḥ || 18 ||
samānayasva satkr̥tya sarvadēśēṣu mānavān |
mithilādhipatiṁ śūraṁ janakaṁ satyavikramam || 19 ||
niṣṭhitaṁ sarvaśāstrēṣu tathā vēdēṣu niṣṭhitam |
tamānaya mahābhāgaṁ svayamēva susatkr̥tam || 20 ||
pūrva sambandhinaṁ jñātvā tataḥ pūrvaṁ bravīmi tē |
tathā kāśīpatiṁ snigdhaṁ satataṁ priyavādinam || 21 ||
sadvr̥ttaṁ dēvasaṅkāśaṁ svayamēvānayasva ha |
tathā kēkayarājānaṁ vr̥ddhaṁ paramadhārmikam || 22 ||
śvaśuraṁ rājasiṁhasya saputraṁ tvamihānaya |
aṅgēśvaraṁ mahābhāgaṁ rōmapādaṁ susatkr̥tam || 23 ||
vayasyaṁ rājasiṁhasya samānaya yaśasvinam |
prācīnānsindhusauvīrānsaurāṣṭrēyāṁśca pārthivān || 24 ||
dākṣiṇātyānnarēndrāśca samastānānayasva ha |
santi snigdhāśca yē cānyē rājānaḥ pr̥thivītalē || 25 ||
tānānaya tataḥ kṣipraṁ sānugānsahabāndhavān |
[* ētān dūtaiḥ mahābhāgaiḥ ānayasva nr̥pājñyā | *]
vasiṣṭhavākyaṁ tacchrutvā sumantrastvaritastadā || 26 ||
vyādiśatpuruṣāṁstatra rājñāmānayanē śubhān |
svayamēva hi dharmātmā prayayau muniśāsanāt || 27 ||
sumantrastvaritō bhūtvā samānētuṁ mahīkṣitaḥ |
tē ca karmāntikāḥ sarvē vasiṣṭhāya ca dhīmatē || 28 ||
sarvaṁ nivēdayanti sma yajñē yadupakalpitam |
tataḥ prītō dvijaśrēṣṭhastānsarvānidamabravīt || 29 ||
avajñayā na dātavyaṁ kasyacillīlayāpi vā |
avajñayā kr̥taṁ hanyāddātāraṁ nātra saṁśayaḥ || 30 ||
tataḥ kaiścidahōrātrairupayātā mahīkṣitaḥ |
bahūni ratnānyādāya rājñō daśarathasya ha || 31 ||
tatō vasiṣṭhaḥ suprītō rājānamidamabravīt |
upayātā naravyāghra rājānastava śāsanāt || 32 ||
mayā ca satkr̥tāḥ sarvē yathārhaṁ rājasattamāḥ |
yajñiyaṁ ca kr̥taṁ rājanpuruṣaiḥ susamāhitaiḥ || 33 ||
niryātu ca bhavānyaṣṭuṁ yajñāyatanamantikāt |
sarvakāmairupahr̥tairupētaṁ vai samantataḥ || 34 ||
draṣṭumarhasi rājēndra manasēva vinirmitam |
tathā vasiṣṭhavacanāddr̥śyaśr̥ṅgasya cōbhayōḥ || 35 ||
śubhē divasanakṣatrē niryātō jagatīpatiḥ |
tatō vasiṣṭhapramukhāḥ sarva ēva dvijōttamāḥ || 36 ||
r̥śyaśr̥ṅgaṁ puraskr̥tya yajñakarmārabhaṁstadā |
yajñavāṭagatāḥ sarvē yathāśāstraṁ yathāvidhi |
śrīmāṁśca sahapatnībhī rājā dīkṣāmupāviśat || 37 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē trayōdaśaḥ sargaḥ || 13 ||
bālakāṇḍa caturdaśaḥ sargaḥ (14) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.