Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| citrakūṭavanaprēkṣaṇam ||
tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ |
arditā yūthapā mattāḥ sayūthāḥ sampradudruvuḥ || 1 ||
r̥kṣāḥ pr̥ṣatasaṅghāśca ruravaśca samatantaḥ |
dr̥śyantē vanarājīṣu giriṣvapi nadīṣu ca || 2 ||
sa sampratasthē dharmātmā prītō daśarathātmajaḥ |
vr̥tō mahatyā nādinyā sēnayā caturaṅgayā || 3 ||
sāgaraughanibhā sēnā bharatasya mahātmanaḥ |
mahīṁ sañchādayāmāsa prāvr̥ṣidyāmivāmbudaḥ || 4 ||
turaṅgāghairavatatā vāraṇaiśca mahājavaiḥ |
anālakṣyā ciraṁ kālaṁ tasminkālē babhūva bhūḥ || 5 ||
sa yātvā dūramadhvānaṁ supariśrāntavāhanaḥ |
uvāca bharataḥ śrīmān vasiṣṭhaṁ mantriṇāṁ varam || 6 ||
yādr̥śaṁ lakṣyatē rūpaṁ yathā caiva śrutaṁ mayā |
vyaktaṁ prāptāḥ sma taṁ dēśaṁ bharadvājō yamabravīt || 7 ||
ayaṁ giriścitrakūṭa iyaṁ mandākinī nadī |
ētatprakāśatē dūrānnīlamēghanibhaṁ vanam || 8 ||
girēḥ sānūni ramyāṇi citrakūṭasya samprati |
vāraṇairavamr̥dyantē māmakaiḥ parvatōpamaiḥ || 9 ||
muñcanti kusumānyētē nagāḥ parvatasānuṣu |
nīlā ivātapāpāyē tōyaṁ tōyadharā ghanāḥ || 10 ||
kinnarācaritaṁ dēśaṁ paśya śatrughna parvatam |
mr̥gaiḥ samantādākīrṇaṁ makarairiva sāgaram || 11 ||
ētē mr̥gagaṇā bhānti śīghravēgāḥ pracōditāḥ |
vāyupraviddhā śaradi mēgharājirivāmbarē || 12 ||
kurvanti kusumāpīḍān śirassu surabhīnamī |
mēghaprakāśaiḥ phalakairdākṣiṇātyā yathā narāḥ || 13 ||
niṣkūjamiva bhūtvēdaṁ vanaṁ ghōrapradarśanam |
ayōdhyēva janākīrṇā samprati pratibhāti mā || 14 ||
khurairudīritō rēṇurdivaṁ pracchādya tiṣṭhati |
taṁ vahatyanilaḥ śīghraṁ kurvanniva mama priyam || 15 ||
syandanāṁsturagōpētān sūtamukhyairadhiṣṭhitān |
ētānsampatataḥ śīghraṁ paśya śatrughna kānanē || 16 ||
ētānvitrāsitānpaśya barhiṇaḥ priyadarśanān |
ētamāviśataḥ śīghramadhivāsaṁ patattriṇaḥ || 17 ||
atimātramayaṁ dēśō manōjñaḥ pratibhāti mā |
tāpasānāṁ nivāsō:’yaṁ vyaktaṁ svargapathō yathā || 18 ||
mr̥gā mr̥gībhiḥ sahitā bahavaḥ pr̥ṣatā vanē |
manōjñarūpā lakṣyantē kusumairiva citritāḥ || 19 ||
sādhusainyāḥ pratiṣṭhantāṁ vicinvantu ca kānanē |
yathā tau puruṣavyāghrau dr̥śyētē rāmalakṣmaṇau || 20 ||
bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ |
viviśustadvanaṁ śūrāḥ dhūmaṁ ca dadr̥śustataḥ || 21 ||
tē samālōkya dhūmāgramūcurbharatamāgatāḥ |
nāmanuṣyē bhavatyāgnirvyaktamatraiva rāghavau || 22 ||
atha nātra naravyāghrau rājaputrau parantapau |
manyē rāmōpamāḥ santi vyaktamatra tapasvinaḥ || 23 || [anyē]
tacchrutvā bharatastēṣāṁ vacanaṁ sādhusammatam |
sainyānuvāca sarvāṁstānamitrabalamardanaḥ || 24 ||
yattā bhavantastiṣṭhantu nētō gantavyamagrataḥ |
ahamēva gamiṣyāmi sumantrō gururēva ca || 25 ||
ēvamuktāstataḥ sarvē tatra tasthuḥ samantataḥ |
bharatō yatra dhūmāgraṁ tatra dr̥ṣṭiṁ samādadhāt || 26 ||
vyavasthitā yā bharatēna sā camū-
-rnirīkṣamāṇā:’pi ca dhūmamagrataḥ |
babhūva hr̥ṣṭā nacirēṇa jānatī
priyasya rāmasya samāgamaṁ tadā || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē trinavatitamaḥ sargaḥ || 93 ||
ayōdhyākāṇḍa caturnavatitamaḥ sargaḥ (94) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.