Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kausalyāprasādanam ||
ēvaṁ tu kruddhayā rājā rāmamātrā saśōkayā |
śrāvitaḥ paruṣaṁ vākyaṁ cintayāmāsa duḥkhitaḥ || 1 ||
cintayitvā sa ca nr̥pō mumōha vyākulēndriyaḥ |
atha dīrghēṇa kālēna sañjñāmāpa parantapaḥ || 2 ||
sa sañjñāmupalabhyaiva dīrghamuṣṇaṁ ca niśśvasan |
kausalyāṁ pārśvatō dr̥ṣṭvā punaścintāmupāgamat || 3 ||
tasya cintayamānasya pratyabhāt karma duṣkr̥tam |
yadanēna kr̥taṁ pūrvamajñānācchabda vēdhinā || 4 ||
amanāstēna śōkēna rāmaśōkēna ca prabhuḥ |
dvābhyāmapi mahārājaḥ śōkābyāmanvatapyata || 5 ||
dahyamānaḥ saśōkābhyāṁ kausalyāmāha bhūpatiḥ |
vēpamānō:’ñjaliṁ kr̥tvā prasādarthamavāṅmukhaḥ || 6 ||
prasādayē tvāṁ kausalyē racitō:’yaṁ mayā:’ñjaliḥ |
vatsalā cānr̥śaṁsā ca tvaṁ hi nityaṁ parēṣvapi || 7 ||
bhartā tu khalu nārīṇāṁ guṇavānnirguṇō:’pi vā |
dharmaṁ vimr̥śamānānāṁ pratyakṣaṁ dēvi daivatam || 8 ||
sā tvaṁ dharmaparā nityaṁ dr̥ṣṭa lōka parāvara |
nārhasē vipriyaṁ vaktuṁ duḥkhitā:’pi suduḥkhitam || 9 ||
tadvākyaṁ karuṇaṁ rājñaḥ śrutvā dīnasya bhāṣitam |
kausalyā vyasr̥jadbāṣpaṁ praṇālīva navōdakam || 10 ||
sa mūrdhni baddhvā rudatī rājñaḥ padmamivāñjalim |
sambhramādabravīt trastā tvaramāṇākṣaraṁ vacaḥ || 11 ||
prasīda śirasā yācē bhūmau nitatitā:’smi tē |
yācitā:’smi hatā dēva hantavyā:’haṁ na hi tvayā || 12 ||
naiṣā hi sā strī bhavati ślāghanīyēna dhīmatā |
ubhayōḥ lōkayōḥ vīra patyāyā samprasādyatē || 13 ||
jānāmi dharmaṁ dharmajña tvāṁ jānē satyavādinam |
putraśōkārtayā tattu mayā kimapi bhāṣitam || 14 ||
śōkō nāśayatē dhairyaṁ śōkō nāśayatē śrutam |
śōkō nāśayatē sarvaṁ nāsti śōkasamaḥ ripuḥ || 15 ||
śakyamāpatitaḥ sōḍhuṁ praharaḥ ripuhastataḥ |
sōḍhumāpatitaḥ śōkaḥ susūkṣmō:’pi na śakyatē || 16 ||
vanavāsāya rāmasya pañcarātrō:’dya gaṇyatē |
yaḥ śōkahataharṣāyāḥ pañcavarṣōpamaḥ mama || 17 ||
taṁ hi cintayamānāyāḥ śōkō:’yaṁ hr̥di vardhatē |
nadīnāmiva vēgēna samudrasalilaṁ mahat || 19 ||
ēvaṁ hi kathayantyāstu kausalyāyāḥ śubhaṁ vacaḥ |
mandaraśmirabhūtsūryō rajanī cābhyavartata || 20 ||
tatha prahlāditaḥ vākyairdēvyā kausalyayā nr̥paḥ | [prasāditō]
śōkēna ca samākrāntarnidrāyā vaśamēyivān || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dviṣaṣṭhitamaḥ sargaḥ || 62 ||
ayōdhyākāṇḍa triṣaṣṭhitamaḥ sargaḥ (63) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.