Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| yamunātaraṇam ||
uṣitvā rajanīṁ tatra rājaputrāvarindamau |
maharṣimabhivādyātha jagmatustaṁ giriṁ prati || 1 ||
tēṣāṁ caiva svastyayanaṁ maharṣiḥ sa cakāra ha |
prasthitāṁścaiva tān prēkṣyapitā putrānivānvagāt || 2 ||
tataḥ pracakramē vaktuṁ vacanaṁ sa mahāmuniḥ |
bharadvājō mahātējāḥ rāmaṁ satyaparākramam || 3 ||
gaṅgāyamunayōḥ sandhimāsādya manujarṣabhau |
kālindīmanugacchētāṁ nadīṁ paścānmukhāśritām || 4 ||
athāsādya tu kālindīṁ śīghrasrōtasamāpagām |
tasyāstīrthaṁ pracaritaṁ purāṇaṁ prēkṣya rāghavau || 5 ||
tatra yūyaṁ plavaṁ kr̥tvā taratāṁśumatīṁ nadīm |
tatō nyagrōdhamāsādya mahāntaṁ haritacchadam || 6 ||
vivr̥ddhaṁ bahubhirvr̥kṣaiḥ śyāmaṁ siddhōpasēvitam |
tasmai sītā:’ñjaliṁ kr̥tvā prayuñjītāśiṣaḥ śivāḥ || 7 ||
samāsādya tu taṁ vr̥kṣaṁ vasēdvā:’tikramēta vā |
krōśamātraṁ tatō gatvā nīlaṁ drakṣyatha kānanam || 8 ||
palāśabadarīmiśraṁ ramyaṁ vaṁśaiśca yāmunaiḥ |
sa panthāścitrakūṭasya gataḥ subahuśō mayā || 9 ||
ramyō mārdavayuktaśca vanadāvairviparjitaḥ |
iti panthānamāvēdya maharṣiḥ saṁnyavartataḥ || 10 ||
abhivādya tathētyuktvā rāmēṇa vinivartitaḥ |
upāvr̥ttē munau tasmin rāmō lakṣmaṇamabravīt || 11 ||
kr̥tapuṇyāḥ sma saumitrē muniryannō:’nukampatē |
iti tau puruṣavyāghrau mantrayitvā manasvinau || 12 ||
sītāmēvāgrataḥ kr̥tvā kālindīṁ jagmaturnadīm |
athā:’sādya tu kālindīṁ śīghrasrōtōvahāṁ nadīm || 13 ||
tau kāṣṭhasaṅghāṭamathō cakratussumahāplavam || 14 ||
śuṣkairvaṁśaiḥ samāstīrṇamuśīraiśca samāvr̥tam |
tatō vētasaśākhāśca jambūśākhāśca vīryavān || 15 ||
cakāra lakṣmaṇaśchitvā sītāyāḥ sukhamāsanam |
tatra śriyamivācintyāṁ rāmō dāśarathiḥ priyām || 16 ||
īṣatsaṁlajjamānāṁ tāmadhyārōpayata plavam |
pārśvē ca tatra vaidēhyā vasanē bhūṣaṇāni ca || 17 ||
plavē kaṭhinakājaṁ ca rāmaścakrē sahāyudhaiḥ |
ārōpya prathamaṁ sītāṁ saṅghāṭaṁ pratigr̥hya tau || 18 ||
tataḥ pratēraturyattau vīrau daśarathātmajau |
kālindīmadhyamāyātā sītā tvēnāmavandata || 19 ||
svasti dēvi tarāmi tvāṁ pārayēnmē patirrvatam |
yakṣyē tvāṁ gōnahasrēṇa surāghaṭaśatēna ca || 20 ||
svasti pratyāgatē rāmē purīmikṣvākupālitām |
kālindīmatha sītā tu yācamānā kr̥tāñjaliḥ || 21 ||
tīramēvābhisamprāptā dakṣiṇaṁ varavarṇinī |
tataḥ plavēnāṁśumatīṁ śīghragāmūrmimālinīm || 22 ||
tīrajairbahubhirvr̥kṣaiḥ santēruryamunāṁ nadīm |
tē tīrṇāḥ plavamutsr̥jya prasthāya yamunāvanāt || 23 ||
śyāmaṁ nyagrōdhamāsēduḥ śītalaṁ haritacchadam |
nyagrōdhaṁ tamupāgamya vaidēhi vākyamabravīt || 24 ||
namastē:’stu mahāvr̥kṣa pārayēnmē patirvratam |
kausalyāṁ caiva paśyēyaṁ sumitrāṁ ca yaśasvinīm || 25 ||
iti sītā:’ñjaliṁ kr̥tvā paryagacchadvanaspatim |
avalōkya tataḥ sītāmāyācantīmaninditām || 26 ||
dayitāṁ ca vidhēyāṁ ca rāmō lakṣmaṇamabravīt |
sītāmādāya gaccha tvamagratō bharatānuja || 27 || [bharatāgraja]
pr̥ṣṭhatō:’haṁ gamiṣyāmi sāyudhō dvipadāṁ vara |
yadyatphalaṁ prārthayatē puṣpaṁ vā janakātmajā || 28 ||
tattatpradadyā vaidēhyā yatrāsya ramatē manaḥ |
gacchatōstu tayōrmadhyē babhūva janakātmajā || 29 ||
mātaṅgayōrmadhyagatā śubhā nāgavadhūriva |
ēkaikaṁ pādapaṁ gulmaṁ latāṁ vā puṣpaśālinīm || 30 ||
adr̥ṣṭapūrvāṁ paśyantī rāmaṁ papraccha sā:’balā |
ramaṇīyān bahuvidhān pādapān kusumōtkaṭān || 31 ||
sītāvacanasaṁrabdaḥ ānayāmāsa lakṣmaṇaḥ |
vicitravālukajalāṁ haṁsasārasanāditām || 32 ||
rēmē janakarājasya tadā prēkṣya sutā nadīm |
krōśamātraṁ tatō gatvā bhrātarau rāmalakṣmaṇau |
bahūnmēdhyān mr̥gān hatvā cēraturyamunā vanē || 33 ||
vihr̥tya tē barhiṇapūganāditē
śubhē vanē vānaravāraṇāyutē |
samaṁ nadīvapramupētya sammataṁ
nivāsamājagmu radīnadarśanāḥ || 34 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcapañcāśaḥ sargaḥ || 55 ||
ayōdhyākāṇḍa ṣaṭpañcāśaḥ sargaḥ (56) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.