śrī bhairava uvāca | adhunā dēvi vakṣyē:'haṁ kavacaṁ mantragarbhakam | durgāyāḥ sārasarvasvaṁ kavacēśvarasañjñakam || 1 || paramārthapradaṁ nityaṁ mahāpātakanāśanam |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati stōtram - 3 (dāridryadahanam) suvarṇavarṇasundaraṁ sitaikadantabandhuraṁ gr̥hītapāśakāṅkuśaṁ...
agniruvāca | namastē vighnanāśāya bhaktānāṁ hitakāraka | namastē vighnakartrē vai hyabhaktānāṁ vināyaka || 1 || namō mūṣakavāhāya gajavaktrāya dhīmatē |...
sanakādaya ūcuḥ | namō vināyakāyaiva kaśyapapriyasūnavē | aditērjaṭharōtpannabrahmacārinnamō:'stu tē || 1 || gaṇēśāya sadā māyādhāra caitadvivarjita | bhaktyadhīnāya vai...
ōṁ namō bhagavati jaya jaya cāmuṇḍikē, caṇḍēśvari, caṇḍāyudhē, caṇḍarūpē, tāṇḍavapriyē, kuṇḍalībhūtadiṅnāgamaṇḍita gaṇḍasthalē, samasta...
mātaṅgi mātarīśē madhumadamathanārādhitē mahāmāyē | mōhini mōhapramathini manmathamathanapriyē namastē:'stu || 1 || stutiṣu tava dēvi vidhirapi pihitamatirbhavati vihitamatiḥ |...
namāmi dēvīṁ navacandramauliṁ mātaṅginīṁ candrakalāvataṁsām | āmnāyavākyaiḥ pratipādanārthē prabōdhayantīṁ śukamādarēṇa || 1 || kr̥tārthayantīṁ padavīṁ...
amba śaśibimbavadanē kambugrīvē kaṭhōrakucakumbhē | ambarasamānamadhyē śambararipuvairidēvi māṁ pāhi || 1 || kundamukulāgradantāṁ kuṅkumapaṅkēna liptakucabhārām |...
namāmi varadāṁ dēvīṁ sumukhīṁ sarvasiddhidām | sūryakōṭinibhāṁ dēvīṁ vahnirūpāṁ vyavasthitām || 1 || raktavastra nitambāṁ ca raktamālyōpaśōbhitām |...
asya śrīmātaṅgī kavacamantrasya mahāyōgīśvarar̥ṣiḥ anuṣṭup chandaḥ śrīmātaṅgīśvarī dēvatā śrīmātaṅgīprasādasiddhyarthē japē viniyōgaḥ ||...
ōṁ saṅgītayōginyai namaḥ | ōṁ śyāmāyai namaḥ | ōṁ śyāmalāyai namaḥ | ōṁ mantranāyikāyai namaḥ | ōṁ mantriṇyai namaḥ | ōṁ sacivēśyai namaḥ | ōṁ...
asya śrīśyāmalāṣṭōttaraśatanāmastōtra mahāmantrasya, mahābhairava r̥ṣiḥ, anuṣṭup chandaḥ, śrīmātaṅgīśvarī dēvatā, ādiśaktiriti bījaṁ, sarvakāmapradēti...
stōtranidhi → dēvī stōtrāṇi → śrī jvālāmukhī stōtram - 2 jājvalyamānavapuṣā daśadigvibhāgān sandīpayantyabhayapadmagadāvarāḍhyā | siṁhasthitā śaśikalābharaṇā...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā stōtram - 3 pratyaṅgirāṁ āśritakalpavallīṁ anantakalyāṇaguṇābhirāmām | surāsurēśārcita...
stōtranidhi → śrī guru stōtrāṇi → śrī vēdavyāsa aṣṭōttaraśatanāma stōtram - 2 dhyānam - vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē | namō vai brahmanidhayē...
stōtranidhi → śrī guru stōtrāṇi → śrī vēdavyāsa aṣṭōttaraśatanāmāvalī - 2 ōṁ nārāyaṇakulōdbhūtāya namaḥ | ōṁ nārāyaṇaparāya namaḥ | ōṁ varāya namaḥ...
stōtranidhi → dēvī stōtrāṇi → śrī jvālāmukhi aṣṭakam jālandharāvanivanīnavanīradābha- -prōttālaśailavalayākalitādhivāsām | āśātiśāyiphalakalpanakalpavallīṁ...
stōtranidhi → dēvī stōtrāṇi → śrī jvālāmukhī stōtram - 1 śrībhairava uvāca | tāraṁ yō bhajatē mātarbījaṁ tava sudhākaram | pārāvārasutā nityaṁ niścalā tadgr̥hē...
stōtranidhi → śrī śiva stōtrāṇi → śrī kālabhairava kakāra aṣṭōttaraśatanāma stōtram asya śrīśāktānandapīyūṣasya nāma śrīkālabhairavāṣṭōttaraśatanāma...
stōtranidhi → śrī śiva stōtrāṇi → śrī kālabhairava kakāra aṣṭōttaraśatanāmāvalī || hrīṁ krīṁ hūṁ hrīm || ōṁ kālabhairavadēvāya namaḥ | ōṁ kālakālāya...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā stōtram - 2 || aiṁ khphrēm || namō:'stu tē mahāmāyē dēhātītē nirañjanē | pratyaṅgirā jagaddhātri...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā stavarājaḥ asya śrī pratyaṅgirā ugrakr̥tyādēvī mahāmantrasya pratyaṅgirā r̥ṣiḥ anuṣṭupchandaḥ...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī viparīta pratyaṅgirā mantraḥ asya śrī viparīta pratyaṅgirā mantrasya bhairava r̥ṣiḥ anuṣṭup chandaḥ śrī viparīta...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā khaḍgamālā stōtram asya śrī atharvaṇa bhadrakālī mahāmahāpratyaṅgirā paramēśvari śuddhaśakti...