Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī nārada uvāca |
anāyāsēna lōkō:’yaṁ sarvānkāmānavāpnuyāt |
sarvadēvātmakaṁ caivaṁ tanmē brūhi pitāmaha || 1 ||
brahmōvāca |
śr̥ṇu dēva munē:’śvatthaṁ śuddhaṁ sarvātmakaṁ taruṁ |
yatpradakṣiṇatō lōkaḥ sarvānkāmānsamaśnutē || 2 ||
aśvatthāddakṣiṇē rudraḥ paścimē viṣṇurāśritaḥ |
brahmā cōttaradēśasthaḥ pūrvētvindrādidēvatāḥ || 3 ||
skandhōpaskandhapatrēṣu gōvipramunayastathā |
mūlaṁ vēdāḥ payō yajñāḥ saṁsthitā munipuṅgava || 4 ||
pūrvādidikṣu samyātā nadīnadasarō:’bdhayaḥ |
tasmātsarvaprayatnēna hyaśvatthaṁ samśrayēdbudhaḥ || 5 ||
tvaṁ kṣīryaphalakaścaiva śītalaśca vanaspatē |
tvāmārādhya narō vindyādaihikāmuṣmikaṁ phalam || 6 ||
caladdalāya vr̥kṣāya sarvadāśritaviṣṇavē |
bōdhisattvāya dēvāya hyaśvatthāya namō namaḥ || 7 ||
aśvattha yasmāttvayi vr̥kṣarāja
nārāyaṇastiṣṭhati sarvakālē |
athaḥ śr̥tastvaṁ satataṁ tarūṇāṁ
dhanyō:’si cāriṣṭavināśakō:’si || 8 ||
kṣīradastvaṁ ca yēnēha yēna śrīstvāṁ niṣēvatē |
satyēna tēna vr̥kṣēndra māmapi śrīrniṣēvatām || 9 ||
ēkādaśātmā rudrō:’si vasunāthaśirōmaṇiḥ |
nārāyaṇō:’si dēvānāṁ vr̥kṣarājō:’si pippala || 10 ||
agnigarbhaḥ śamīgarbhō dēvagarbhaḥ prajāpatiḥ |
hiraṇyagarbhō bhūgarbhō yajñagarbhō namō:’stu tē || 11 ||
āyurbalaṁ yaśō varcaḥ prajāḥ paśuvasūni ca |
brahmajñānaṁ ca mēdhāṁ ca tvaṁ nō dēhi vanaspatē || 12 ||
satataṁ varuṇō rakṣēt tvāmārādvr̥ṣṭirāśrayēt |
paritastvāṁ niṣēvantāṁ tr̥ṇāni sukhamastu tē || 13 ||
akṣispandaṁ bhujaspandaṁ dussvapnaṁ durvicintanaṁ |
śatrūṇāṁ samutthānaṁ hyaśvattha śamaya prabhō || 14 ||
aśvatthāya varēṇyāya sarvaiśvarya pradāyinē |
namō dussvapnanāśāya susvapnaphaladāyinē || 15 ||
mūlatō brahmarūpāya madhyatō viṣṇurūpiṇē |
agrataḥ śivarūpāya vr̥kṣarājāya tē namaḥ || 16 ||
yaṁ dr̥ṣṭvā mucyatē rōgaiḥ spr̥ṣṭvā pāpaiḥ pramucyatē |
yadāśrayāccirañjīvī tamaśvatthaṁ namāmyaham || 17 ||
aśvattha sumahābhāga subhaga priyadarśana |
iṣṭakāmāmśca mē dēhi śatrubhyastu parābhavam || 18 ||
āyuḥ prajāṁ dhanaṁ dhānyaṁ saubhāgyaṁ sarvasampadaṁ |
dēhi dēva mahāvr̥kṣa tvāmahaṁ śaraṇaṁ gataḥ || 19 ||
r̥gyajussāmamantrātmā sarvarūpī parātparaḥ |
aśvatthō vēdamūlō:’sau r̥ṣibhiḥ prōcyatē sadā || 20 ||
brahmahā guruhā caiva daridrō vyādhipīḍitaḥ |
āvr̥ttya lakṣasaṅkhyaṁ tat stōtramētatsukhī bhavēt || 21 ||
brahmacārī havirhẏāśī tvadaśśāyī jitēndriyaḥ |
pāpōpahatacittōpi vratamētatsamācarēt || 22 ||
ēkahastaṁ dvihastaṁ vā kurẏādgōmayalēpanaṁ |
arcētpuruṣasūktēna praṇavēna viśēṣataḥ || 23 ||
maunī pradakṣiṇaṁ kuryātprāguktaphalabhāgbhavēt |
viṣṇōrnāmasahasrēṇa hyacyutasyāpi kīrtanāt || 24 ||
padē padāntaraṁ gatvā karacēṣṭāvivarjitaḥ |
vācā stōtraṁ manō dhyānē caturaṅgaṁ pradakṣiṇam || 25 ||
aśvatthaḥ sthāpitō yēna tatkulaṁ sthāpitaṁ tataḥ |
dhanāyuṣāṁ samr̥ddhistu narakāttārayētpitr̥̄n || 26 ||
aśvatthamūlamāśritya śākānnōdakadānataḥ |
ēkasmin bhōjitē viprē kōṭibrāhmaṇabhōjanam || 27 ||
aśvatthamūla māśritya japahōmasurārcanāt |
akṣayaṁ phalamāpnōti brahmaṇō vacanaṁ tathā || 28 ||
ēvamāśvāsitō:’śvatthaḥ sadāśvāsāya kalpatē |
yajñārthaṁ chēditē:’śvatthē hyakṣayaṁ svargamāpnuyāt || 29 ||
chinnō yēna vr̥thā:’śvatthaśchēditāḥ pitr̥dēvatāḥ |
aśvatthaḥ pūjitō yatra pūjitāḥ sarvadēvatāḥ || 30 ||
iti śrī brahma nārada saṁvādē aśvattha stōtraṁ sampūrṇaṁ
See more vividha stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.