Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī nārada uvāca |
anāyāsēna lōkō:’yaṁ sarvānkāmānavāpnuyāt |
sarvadēvātmakaṁ caivaṁ tanmē brūhi pitāmaha || 1 ||
brahmōvāca |
śr̥ṇu dēva munē:’śvatthaṁ śuddhaṁ sarvātmakaṁ taruṁ |
yatpradakṣiṇatō lōkaḥ sarvānkāmānsamaśnutē || 2 ||
aśvatthāddakṣiṇē rudraḥ paścimē viṣṇurāśritaḥ |
brahmā cōttaradēśasthaḥ pūrvētvindrādidēvatāḥ || 3 ||
skandhōpaskandhapatrēṣu gōvipramunayastathā |
mūlaṁ vēdāḥ payō yajñāḥ saṁsthitā munipuṅgava || 4 ||
pūrvādidikṣu samyātā nadīnadasarō:’bdhayaḥ |
tasmātsarvaprayatnēna hyaśvatthaṁ samśrayēdbudhaḥ || 5 ||
tvaṁ kṣīryaphalakaścaiva śītalaśca vanaspatē |
tvāmārādhya narō vindyādaihikāmuṣmikaṁ phalam || 6 ||
caladdalāya vr̥kṣāya sarvadāśritaviṣṇavē |
bōdhisattvāya dēvāya hyaśvatthāya namō namaḥ || 7 ||
aśvattha yasmāttvayi vr̥kṣarāja
nārāyaṇastiṣṭhati sarvakālē |
athaḥ śr̥tastvaṁ satataṁ tarūṇāṁ
dhanyō:’si cāriṣṭavināśakō:’si || 8 ||
kṣīradastvaṁ ca yēnēha yēna śrīstvāṁ niṣēvatē |
satyēna tēna vr̥kṣēndra māmapi śrīrniṣēvatām || 9 ||
ēkādaśātmā rudrō:’si vasunāthaśirōmaṇiḥ |
nārāyaṇō:’si dēvānāṁ vr̥kṣarājō:’si pippala || 10 ||
agnigarbhaḥ śamīgarbhō dēvagarbhaḥ prajāpatiḥ |
hiraṇyagarbhō bhūgarbhō yajñagarbhō namō:’stu tē || 11 ||
āyurbalaṁ yaśō varcaḥ prajāḥ paśuvasūni ca |
brahmajñānaṁ ca mēdhāṁ ca tvaṁ nō dēhi vanaspatē || 12 ||
satataṁ varuṇō rakṣēt tvāmārādvr̥ṣṭirāśrayēt |
paritastvāṁ niṣēvantāṁ tr̥ṇāni sukhamastu tē || 13 ||
akṣispandaṁ bhujaspandaṁ dussvapnaṁ durvicintanaṁ |
śatrūṇāṁ samutthānaṁ hyaśvattha śamaya prabhō || 14 ||
aśvatthāya varēṇyāya sarvaiśvarya pradāyinē |
namō dussvapnanāśāya susvapnaphaladāyinē || 15 ||
mūlatō brahmarūpāya madhyatō viṣṇurūpiṇē |
agrataḥ śivarūpāya vr̥kṣarājāya tē namaḥ || 16 ||
yaṁ dr̥ṣṭvā mucyatē rōgaiḥ spr̥ṣṭvā pāpaiḥ pramucyatē |
yadāśrayāccirañjīvī tamaśvatthaṁ namāmyaham || 17 ||
aśvattha sumahābhāga subhaga priyadarśana |
iṣṭakāmāmśca mē dēhi śatrubhyastu parābhavam || 18 ||
āyuḥ prajāṁ dhanaṁ dhānyaṁ saubhāgyaṁ sarvasampadaṁ |
dēhi dēva mahāvr̥kṣa tvāmahaṁ śaraṇaṁ gataḥ || 19 ||
r̥gyajussāmamantrātmā sarvarūpī parātparaḥ |
aśvatthō vēdamūlō:’sau r̥ṣibhiḥ prōcyatē sadā || 20 ||
brahmahā guruhā caiva daridrō vyādhipīḍitaḥ |
āvr̥ttya lakṣasaṅkhyaṁ tat stōtramētatsukhī bhavēt || 21 ||
brahmacārī havirhẏāśī tvadaśśāyī jitēndriyaḥ |
pāpōpahatacittōpi vratamētatsamācarēt || 22 ||
ēkahastaṁ dvihastaṁ vā kurẏādgōmayalēpanaṁ |
arcētpuruṣasūktēna praṇavēna viśēṣataḥ || 23 ||
maunī pradakṣiṇaṁ kuryātprāguktaphalabhāgbhavēt |
viṣṇōrnāmasahasrēṇa hyacyutasyāpi kīrtanāt || 24 ||
padē padāntaraṁ gatvā karacēṣṭāvivarjitaḥ |
vācā stōtraṁ manō dhyānē caturaṅgaṁ pradakṣiṇam || 25 ||
aśvatthaḥ sthāpitō yēna tatkulaṁ sthāpitaṁ tataḥ |
dhanāyuṣāṁ samr̥ddhistu narakāttārayētpitr̥̄n || 26 ||
aśvatthamūlamāśritya śākānnōdakadānataḥ |
ēkasmin bhōjitē viprē kōṭibrāhmaṇabhōjanam || 27 ||
aśvatthamūla māśritya japahōmasurārcanāt |
akṣayaṁ phalamāpnōti brahmaṇō vacanaṁ tathā || 28 ||
ēvamāśvāsitō:’śvatthaḥ sadāśvāsāya kalpatē |
yajñārthaṁ chēditē:’śvatthē hyakṣayaṁ svargamāpnuyāt || 29 ||
chinnō yēna vr̥thā:’śvatthaśchēditāḥ pitr̥dēvatāḥ |
aśvatthaḥ pūjitō yatra pūjitāḥ sarvadēvatāḥ || 30 ||
iti śrī brahma nārada saṁvādē aśvattha stōtraṁ sampūrṇaṁ
See more vividha stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.