Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| jaṭāyuḥ saṁskāraḥ ||
rāmaḥ samprēkṣya taṁ gr̥dhraṁ bhuvi raudrēṇapātitam |
saumitriṁ mitrasampannamidaṁ vacanamabravīt || 1 ||
mamāyaṁ nūnamarthēṣu yatamānō vihaṅgamaḥ |
rākṣasēna hataḥ saṅkhyē prāṇāṁstyakṣyati dustyajān || 2 ||
ayamasya śarīrē:’sminprāṇō lakṣmaṇa vidyatē |
tathāhi svarahīnō:’yaṁ viklavaḥ samudīkṣatē || 3 ||
jaṭāyō yadi śaknōṣi vākyaṁ vyāharituṁ punaḥ |
sītāmākhyāhi bhadraṁ tē vadhamākhyāhi cātmanaḥ || 4 ||
kiṁ nimittō:’haratsītāṁ rāvaṇastasya kiṁ mayā |
aparādhaṁ tu yaṁ dr̥ṣṭvā rāvaṇēna hr̥tā priyā || 5 ||
kathaṁ taccandrasaṅkāśaṁ mukhamāsīnmanōharam |
sītayā kāni cōktāni tasminkālē dvijōttama || 6 ||
kathaṁ vīryaḥ kathaṁ rūpaḥ kiṁ karmā sa ca rākṣasaḥ |
kva cāsya bhavanaṁ tāta brūhi mē paripr̥cchataḥ || 7 ||
tamudvīkṣyātha dīnātmā vilapantamanantaram |
vācā:’tisannayā rāmaṁ jaṭāyuridamabravīt || 8 ||
hr̥tā sā rākṣasēndrēṇa rāvaṇēna vihāyasā |
māyāmāsthāya vipulāṁ vātadurdinasaṅkulām || 9 ||
pariśrāntasya mē tāta pakṣau chittvā sa rākṣasaḥ |
sītāmādāya vaidēhīṁ prayātō dakṣiṇāṁ diśam || 10 ||
uparudhyanti mē prāṇāḥ dr̥ṣṭirbhramati rāghava |
paśyāmi vr̥kṣānsauvarṇānuśīrakr̥tamūrdhajān || 11 ||
yēna yātō muhūrtēna sītāmādāya rāvaṇaḥ |
vipranaṣṭaṁ dhanaṁ kṣipraṁ tatsvāmi pratipadyatē || 12 ||
vindō nāma muhūrtō:’yaṁ sa ca kākutstha nābudhat |
tvatpriyāṁ jānakīṁ hr̥tvā rāvaṇō rākṣasēśvaraḥ || 13 ||
jhaṣavadbaḍiśaṁ gr̥hya kṣipramēva vinaśyati |
na ca tvayā vyathā kāryā janakasya sutāṁ prati || 14 ||
vaidēhyā raṁsyasē kṣipraṁ hatvā taṁ rākṣasaṁ raṇē |
asaṁmūḍhasya gr̥dhrasya rāmaṁ pratyanubhāṣataḥ || 15 ||
āsyātsusrāva rudhiraṁ mriyamāṇasva sāmiṣam |
putrō viśravasaḥ sākṣātbhrātā vaiśravaṇasya ca || 16 ||
ityuktvā durlabhānprāṇānmumōca patagēśvaraḥ |
brūhi brūhīti rāmasya bruvāṇasya kr̥tāñjalēḥ || 17 ||
tyaktvā śarīraṁ gr̥dhrasya jagmuḥ prāṇā vihāyasam |
sa nikṣipya śirō bhūmau prasārya caraṇau tadā || 18 ||
vikṣipya ca śarīraṁ svaṁ papāta dharaṇītalē |
taṁ gr̥dhraṁ prēkṣya tāmrākṣaṁ gatāsumacalōpamam || 19 ||
rāmaḥ subahubhirduḥkhairdīnaḥ saumitrimabravīt |
bahūni rakṣasāṁ vāsē varṣāṇi vasatā sukham || 20 ||
anēna daṇḍakāraṇyē viśīrṇamiha pakṣiṇā |
anēkavārṣikō yastu cirakālasamutthitaḥ || 21 ||
sō:’yamadya hataḥ śētē kālō hi duratikramaḥ |
paśya lakṣmaṇa gr̥dhrō:’yamupakārī hataśca mē || 22 ||
sītāmabhyavapannō vai rāvaṇēna balīyasā |
gr̥dhrarājyaṁ parityajya pitr̥paitāmahaṁ mahat || 23 ||
mama hētōrayaṁ prāṇānmumōca patagēśvaraḥ |
sarvatra khalu dr̥śyantē sādhavō dharmacāriṇaḥ || 24 ||
śūrāḥ śaraṇyāḥ saumitrē tiryagyōnigatēṣvapi |
sītāharaṇajaṁ duḥkhaṁ na mē saumya tathāgatam || 25 ||
yathā vināśō gr̥dhrasya matkr̥tē ca parantapa |
rājā daśarathaḥ śrīmānyathā mama mahāyaśāḥ || 26 ||
pūjanīyaśca mānyaśca tathā:’yaṁ patagēśvaraḥ |
saumitrē hara kāṣṭhāni nirmathiṣyāmi pāvakam || 27 ||
gr̥dhrarājaṁ didhakṣāmi matkr̥tē nidhanaṁ gatam |
nāthaṁ patagalōkasya citāmārōpya rāghava || 28 ||
imaṁ dhakṣyāmi saumitrē hataṁ raudrēṇa rakṣasā |
yā gatiryajñaśīlānāmāhitāgnēśca yā gatiḥ || 29 ||
aparāvartināṁ yā ca yā ca bhūmipradāyinām |
mayā tvaṁ samanujñātō gaccha lōkānanuttamān || 30 ||
gr̥dhrarāja mahāsattva saṁskr̥taśca mayā vraja |
ēvamuktvā citāṁ dīptāmārōpya patagēśvaram || 31 ||
dadāha rāmō dharmātmā svabandhumiva duḥkhitaḥ |
rāmō:’tha sahasaumitrirvanaṁ gatvā sa vīryavān || 32 ||
sthūlānhatvā mahārōhīnanu tastāra taṁ dvijam |
rōhimāṁsāni cōtkr̥tya pēśīkr̥tya mahāyaśāḥ || 33 ||
śakunāya dadau rāmō ramyē haritaśādvalē |
yattatprētasya martyasya kathayanti dvijātayaḥ || 34 ||
tatsvargagamanaṁ tasya pitryaṁ rāmō jajāpa ha |
tatō gōdāvarīṁ gatvā nadīṁ naravarātmajau || 35 ||
udakaṁ cakratustasmai gr̥dhrarājāya tāvubhau |
śāstradr̥ṣṭēna vidhinā jalē gr̥dhrāya rāghavau |
snātvā tau gr̥dhrarājāya udakaṁ cakratustadā || 36 ||
sa gr̥dhrarājaḥ kr̥tavānyaśaskaraṁ
suduṣkaraṁ karma raṇē nipātitaḥ |
maharṣikalpēna ca saṁskr̥tastadā
jagāma puṇyāṁ gatimātmanaḥ śubhām || 37 ||
kr̥tōdakau tāvapi pakṣisattamē
sthirāṁ ca buddhiṁ praṇidhāya jagmutuḥ |
pravēśya sītādhigamē tatō manō
vanaṁ surēndrāviva viṣṇuvāsavau || 38 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē aṣṭaṣaṣṭhitamaḥ sargaḥ || 68 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.