Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāharaṇōpadēśaḥ ||
tataḥ śūrpaṇakhāṁ kr̥ddhāṁ bruvantīṁ paruṣaṁ vacaḥ |
amātyamadhyē saṅkruddhaḥ paripapraccha rāvaṇaḥ || 1 ||
kaśca rāmaḥ kathaṁ vīryaḥ kiṁ rūpaḥ kiṁ parākramaḥ |
kimarthaṁ daṇḍakāraṇyaṁ praviṣṭaḥ sa durāsadam || 2 ||
āyudhaṁ kiṁ ca rāmasya nihatā yēna rākṣasāḥ |
kharaśca nihataḥ saṅkhyē dūṣaṇastriśirāstathā || 3 ||
ityuktā rākṣasēndrēṇa rākṣasī krōdhamūrchitā |
tatō rāmaṁ yathātattvamākhyātumupacakramē || 4 ||
dīrghabāhurviśālākṣaścīrakr̥ṣṇājināmbaraḥ |
kandarpasamarūpaśca rāmō daśarathātmajaḥ || 5 ||
śakracāpanibhaṁ cāpaṁ vikr̥ṣya kanakāṅgadam |
dīptān kṣipati nārācān sarpāniva mahāviṣān || 6 ||
nādadānaṁ śarān ghōrān na muñcantaṁ śilīmukhān |
na kārmukaṁ vikarṣantaṁ rāmaṁ paśyāmi samyugē || 7 ||
hanyamānaṁ tu tatsainyaṁ paśyāmi śaravr̥ṣṭibhiḥ |
indrēṇēvōttamaṁ sasyamāhataṁ tvaśmavr̥ṣṭibhiḥ || 8 ||
rakṣasāṁ bhīmarūpāṇāṁ sahasrāṇi caturdaśa |
nihatāni śaraistīkṣṇaistēnaikēna padātinā || 9 ||
ardhādhikamuhūrtēna kharaśca sahadūṣaṇaḥ |
r̥ṣīṇāmabhayaṁ dattaṁ kr̥takṣēmāśca daṇḍakāḥ || 10 ||
ēkā kathañcinmuktā:’haṁ paribhūya mahātmanā |
strīvadhaṁ śaṅkamānēna rāmēṇa viditātmanā || 11 ||
bhrātā cāsya mahātējāḥ guṇatastulyavikramaḥ |
anuraktaśca bhaktaśca lakṣmaṇō nāma vīryavān || 12 ||
amarṣī durjayō jētā vikrāntō buddhimān balī |
rāmasya dakṣiṇō bāhurnityaṁ prāṇō bahiścaraḥ || 13 ||
rāmasya tu viśālākṣī pūrṇēndusadr̥śānanā |
dharmapatnī priyā bharturnityaṁ priyahitē ratā || 14 ||
sā sukēśī sunāsōruḥ surūpā ca yaśasvinī |
dēvatēva vanasyāsya rājatē śrīrivāparā || 15 ||
taptakāñcanavarṇābhā raktatuṅganakhī śubhā |
sītā nāma varārōhā vaidēhī tanumadhyamā || 16 ||
naiva dēvī na gandharvī na yakṣī na ca kinnarī |
naivaṁ rūpā mayā nārī dr̥ṣṭapūrvā mahītalē || 17 ||
yasya sītā bhavēdbhāryā yaṁ ca hr̥ṣṭā pariṣvajēt |
atijīvēt sa sarvēṣu lōkēṣvapi purandarāt || 18 ||
sā suśīlā vapuḥ ślāghyā rūpēṇāpratimā bhuvi |
tavānurūpā bhāryā syāt tvaṁ ca tasyāstathā patiḥ || 19 ||
tāṁ tu vistīrṇajaghanāṁ pīnaśrōṇīpayōdharām |
bhāryārthē tu tavānētumudyatāhaṁ varānanām || 20 ||
virūpitā:’smi krūrēṇa lakṣmaṇēna mahābhuja |
tāṁ tu dr̥ṣṭvā:’dya vaidēhīṁ pūrṇacandranibhānanām || 21 ||
manmathasya śarāṇāṁ vai tvaṁ vidhēyō bhaviṣyasi |
yadi tasyāmabhiprāyō bhāryārthē tava jāyatē || 22 ||
śīghramuddhriyatāṁ pādō jayārthamiha dakṣiṇaḥ |
kuru priyaṁ tathā tēṣāṁ rakṣasāṁ rākṣasēśvara || 23 ||
vadhāttasya nr̥śaṁsasya rāmasyāśramavāsinaḥ |
taṁ śarairniśitairhatvā lakṣmaṇaṁ ca mahāratham || 24 ||
hatanāthāṁ sukhaṁ sītāṁ yathāvadupabhōkṣyasi |
rōcatē yadi tē vākyaṁ mamaitadrākṣasēśvara || 25 ||
kriyatāṁ nirviśaṅkēna vacanaṁ mama rāvaṇa |
vijñāyēhātmaśaktiṁ ca hriyatāmabalā balāt |
sītā sarvānavadyāṅgī bhāryarthē rākṣasēśvara || 26 ||
niśamya rāmēṇa śarairajihmagai-
-rhatān janasthānagatānniśācarān |
kharaṁ ca budhvā nihataṁ ca dūṣaṇaṁ
tvamatra kr̥tyaṁ pratipattumarhasi || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē catustriṁśaḥ sargaḥ || 34 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.