Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī vēṅkaṭēśaḥ śrīnivāsō lakṣmīpatiranāmayaḥ |
amr̥tāṁśō jagadvandyō gōvindaśśāśvataḥ prabhuḥ || 1 ||
śēṣādrinilayō dēvaḥ kēśavō madhusūdanaḥ |
amr̥tō mādhavaḥ kr̥ṣṇaḥ śrīharirjñānapañjaraḥ || 2 ||
śrīvatsavakṣā-ssarvēśō gōpālaḥ puruṣōttamaḥ |
gōpīśvaraḥ parañjyōti-rvaikuṇṭhapati-ravyayaḥ || 3 ||
sudhātanu-ryādavēndrō nityayauvanarūpavān |
caturvēdātmakō viṣṇuracyutaḥ padminīpriyaḥ || 4 ||
dharāpati-ssurapati-rnirmalō dēvapūjitaḥ |
caturbhuja-ścakradhara-stridhāmā triguṇāśrayaḥ || 5 ||
nirvikalpō niṣkalaṅkō nirantarō nirañjanaḥ |
nirābhāsō nityatr̥ptō nirguṇō nirupadravaḥ || 6 ||
gadādhara śār̆ṅgapāṇirnandakīśaṅkhadhārakaḥ |
anēkamūrtiravyaktaḥ kaṭihastō varapradaḥ || 7 ||
anēkātmā dīnabandhu-rārtalōkā:’bhayapradaḥ |
ākāśarājavaradō yōgihr̥tpadmamandiraḥ || 8 ||
dāmōdarō jagatpālaḥ pāpaghnō bhaktavatsalaḥ |
trivikramaśśiṁśumārō jaṭāmakuṭaśōbhitaḥ || 9 ||
śaṅkhamadhyōllasanmañjukiṅkiṇyāḍhyakaraṇḍakaḥ |
nīlamēghaśyāmatanu-rbilvapatrārcanapriyaḥ || 10 ||
jagadvyāpī jagatkartā jagatsākṣī jagatpatiḥ |
cintitārthapradō jiṣṇurdāśārhō daśarūpavān || 11 ||
dēvakīnandana-śśauri-rhayagrīvō janārdanaḥ |
kanyāśravaṇatārējyaḥ pītāmbaradharō:’naghaḥ || 12 ||
vanamālī padmanābhō mr̥gayāsaktamānasaḥ |
aśvārūḍhaḥ khaḍgadhārī dhanārjanasamutsukaḥ || 13 ||
ghanasāralasanmadhyakastūrītilakōjjvalaḥ |
saccidānandarūpaśca jaganmaṅgaladāyakaḥ || 14 ||
yajñarūpō yajñabhōktā cinmayaḥ paramēśvaraḥ |
paramārthaprada-śśānta-śśrīmān dōrdaṇḍa vikramaḥ || 15 ||
parātparaḥ parabrahmā śrīvibhurjagadīśvaraḥ |
ēvaṁ śrī vēṅkaṭēśasya nāmnāṁ aṣṭōttaraṁ śatam || 16 ||
paṭhatāṁ śr̥ṇvatāṁ bhaktyā sarvābhīṣṭapradaṁ śubham |
trisandhyaṁ yaḥ paṭhēnnityaṁ sarvān kāmānavāpnuyāt || 17 ||
iti śrī brahmāṇḍapurāṇē śrī vēṅkaṭēśvarāṣṭōttaraśatanāma stōtram |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.