Sri Veda Vyasa Ashtakam – śrī vēdavyāsāṣṭakam


kalimalāstavivēkadivākaraṁ
samavalōkya tamōvalitaṁ janam |
karuṇayā bhuvi darśitavigrahaṁ
munivaraṁ guruvyāsamahaṁ bhajē || 1 ||

bharatavaṁśasamuddharaṇēcchayā
svajananīvacasā parinōditaḥ |
ajanayattanayatritayaṁ prabhuḥ
śukanutaṁ guruvyāsamahaṁ bhajē || 2 ||

matibalādi nirīkṣya kalau nr̥ṇāṁ
laghutaraṁ kr̥payā nigamāmbudhēḥ |
samakarōdiha bhāgamanēkadhā
śrutipatiṁ guruvyāsamahaṁ bhajē || 3 ||

sakaladharmanirūpaṇasāgaraṁ
vividhacitrakathāsamalaṅkr̥tam |
vyaracayacca purāṇakadambakaṁ
kavivaraṁ guruvyāsamahaṁ bhajē || 4 ||

śrutivirōdhasamanvayadarpaṇaṁ
nikhilavādimatāndhyavidāraṇam |
grathitavānapi sūtrasamūhakaṁ
munisutaṁ guruvyāsamahaṁ bhajē || 5 ||

yadanubhāvavaśēna divaṅgataḥ
samadhigamya mahāstrasamuccayam |
kurucamūmajayadvijayō drutaṁ
dyutidharaṁ guruvyāsamahaṁ bhajē || 6 ||

samaravr̥ttavibōdhasamīhayā
kuruvarēṇa mudā kr̥tayācanaḥ |
sapadisūtamadādamalēkṣaṇaṁ
kaliharaṁ guruvyāsamahaṁ bhajē || 7 ||

vananivāsaparau kurudampatī
sutaśucā tapasā ca vikarśitau |
mr̥tatanūjagaṇaṁ samadarśayan
śaraṇadaṁ guruvyāsamahaṁ bhajē || 8 ||

vyāsāṣṭakamidaṁ puṇyaṁ brahmānandēna kīrtitam |
yaḥ paṭhēnmanujō nityaṁ sa bhavēcchāstrapāragaḥ ||

iti śrīparamahaṁsasvāmi brahmānandaviracitaṁ śrīvēdavyāsāṣṭakam |


See more śrī guru stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed