Sri Vishnu Hrudaya Stotram – śrī viṣṇu hr̥daya stōtram


asya śrī viṣṇu hr̥daya stōtrasya saṅkarṣaṇa r̥ṣiḥ, anuṣṭup triṣṭup gāyatrī ca yathāyōgaṁ chandaḥ, śrīmahāviṣṇuḥ paramātmā dēvatā, bhagavatprītyarthē japē viniyōgaḥ

saṅkarṣaṇaḥ uvāca –
mamāgratassadā viṣṇuḥ pr̥ṣṭhataścāpi kēśavaḥ |
gōvindō dakṣiṇē pārśvē vāmē ca madhusūdhanaḥ ||1||

upariṣṭāttu vaikuṇṭhō varāhaḥ pr̥thivītalē |
avāntaradiśō yāssyuḥ tāsu sarvāsu mādhavaḥ ||2||

gacchatastiṣṭhatō vāpi jāgratassvapnatō:’pi vā |
narasiṁhakr̥tā guptiḥ vāsudēvamayō hyaham ||3||

avyaktaṁ caivāsya yōnau vadanti
vyaktaṁ tē:’haṁ dīrghamāyurgatiṁ ca |
vahniṁ vaktraṁ candrasūryau ca nētrē
diśaśśrōtrē prāṇamāhuśca vāyum ||4||

vācaṁ vēdā hr̥dayaṁ vai nabhaśca
pr̥thvī pādau tārakā rōmakūpāḥ |
sāṁgōpāṁgā hyadhidēvatā ca vidyā
hyupasthaṁ tē sarva ētē samudrāḥ ||5||

taṁ dēvadēvaṁ śaraṇaṁ prajānāṁ
yajñātmakaṁ sarvalōka pratiṣṭham |
yajñaṁ varēṇyaṁ varadaṁ variṣṭhaṁ
brahmāṇamīśaṁ puruṣaṁ namastē ||6||

ādyaṁ puruṣamīśānaṁ puruhūtaṁ puruṣṭutam |
r̥tēmēkākṣaraṁ brahma vyaktāvyaktaṁ sanātanam ||7||

mahābhāratakākhyānaṁ kurukṣētraṁ sarasvatīm |
kēśavaṁ gāñca gaṅgāñca kīrtayannāvasīdati ||8||

ōṁ bhūḥ puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ |
ōṁ bhuvaḥ puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ |
ōṁ suvaḥ puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ |
ōṁ bhūrbhuvassuvaḥ puruṣāya puruṣarūpāya vāsudēvāya namō namaḥ |

ōṁ pradyumnāya puruṣāya vāsudēvāya namō namaḥ |
ōṁ aniruddhāya puruṣāya vāsudēvāya namō namaḥ |
ōṁ bhavōdbhavāya puruṣāya vāsudēvāya namō namaḥ |
ōṁ kēśavāya puruṣāya vāsudēvāya namō namaḥ |
ōṁ nārāyaṇāya puruṣāya vāsudēvāya namō namaḥ |
ōṁ mādhavāya puruṣāya vāsudēvāya namō namaḥ |
ōṁ gōvindāya puruṣāya vāsudēvāya namō namaḥ |
ōṁ viṣṇavē puruṣāya vāsudēvāya namō namaḥ |
ōṁ madhusūdanāya puruṣāya vāsudēvāya namō namaḥ |
ōṁ trivikramāya puruṣāya vāsudēvāya namō namaḥ |
ōṁ vāmanāya puruṣāya vāsudēvāya namō namaḥ |
ōṁ śrīdharāya puruṣāya vāsudēvāya namō namaḥ |
ōṁ hr̥ṣīkēśāya puruṣāya vāsudēvāya namō namaḥ |
ōṁ padmanābhāya puruṣāya vāsudēvāya namō namaḥ |
ōṁ dāmōdarāya puruṣāya vāsudēvāya namō namaḥ |
ōṁ satyāya puruṣāya vāsudēvāya namō namaḥ |
ōṁ īśānāya puruṣāya vāsudēvāya namō namaḥ |
ōṁ tatpuruṣāya puruṣāya vāsudēvāya namō namaḥ |
ōṁ satpuruṣāya puruṣāya vāsudēvāya namō namaḥ |
ōṁ praṇavēndra viṣṇō śatasahasranētrē puruṣāya vāsudēvāya namō namaḥ |

ya idaṁ viṣṇuhr̥dayamadhīyatē brahmahatyāyāḥ pūtō bhavati patitasambhāṣaṇātpūtō bhavati
surāpānātpūtō bhavati suvarṇastēyātpūtō bhavati asatyabhāṣaṇātpūtō bhavati agamyāgamanātpūtō bhavati vr̥ṣalīgamanātpūtō bhavati abhakṣyabhakṣaṇātpūtō bhavati brahmacārī subrahmacārī bhavati anēka kratusahasrēṇēṣṭaṁ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti catvārō vēdāścādhītā bhavanti sarvavēdēṣu jñātō bhavati sarvatīrthēṣu snātō bhavati. yadi kasyacinnabrūyācchvitrī bhavati. aṣṭau brāhmaṇāg grāhayitvā viṣṇulōkamāpnōti mānasēna gatirbhavati na naśyati mantraḥ yatra yatrēcchēttatra tatrōpajāyatē smarati cātmānaṁ bhagavānmahāviṣṇurityāha |

iti śrī viṣṇuhr̥dayastōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed